Line 91:
Line 91:
|-
|-
|कुत्रचित्सायंसंध्यानिषेधः
|कुत्रचित्सायंसंध्यानिषेधः
−
|
+
|Activities forbidden during evening time
|६
|६
|-
|-
Line 107:
Line 107:
|-
|-
|अधिकमासकाल नियमः
|अधिकमासकाल नियमः
−
|Determining Adhikamasa
+
|Rules to be observed in Adhikamasa
|७
|७
|-
|-
Line 235:
Line 235:
|-
|-
|नक्षत्रव्रतकालनिर्णयः
|नक्षत्रव्रतकालनिर्णयः
−
|
+
|Determining time of specific Nakshatras and Vratas
|१६
|१६
|-
|-
Line 279:
Line 279:
|-
|-
|व्रतारम्भे विशेषः
|व्रतारम्भे विशेषः
−
|
+
|Specific details to observe at the time of commencement of a Vrata
|१७
|१७
|-
|-
|खण्डतिथिलक्षणम्
|खण्डतिथिलक्षणम्
−
|
+
|Characateristics of an unfavourable Tithi
|१७
|१७
|-
|-
|व्रतारम्भे धर्माः
|व्रतारम्भे धर्माः
−
|
+
|Dharma to be observed at the commencement of a Vrata
|१७
|१७
|-
|-
|व्रतस्थधर्माः
|व्रतस्थधर्माः
−
|
+
|Dharma of a person observing Vrata
|१८
|१८
|-
|-
|व्रते ब्राह्मणभोजनम् ।
|व्रते ब्राह्मणभोजनम् ।
−
|
+
|Brahmana Bhojana during Vrata
|१८
|१८
|-
|-
Line 307:
Line 307:
|-
|-
|शूद्रस्य विप्रद्वारा व्याहृतिहोमः
|शूद्रस्य विप्रद्वारा व्याहृतिहोमः
−
|
+
|Performance of Vyahriti Homa of a Shudra by a Brahmana
|१८
|१८
|-
|-
|प्रतिमास्वरूपनिर्णयः
|प्रतिमास्वरूपनिर्णयः
−
|
+
|Determining characteristics of a Pratima
|१८
|१८
|-
|-
|अनादेशे आज्यद्रव्यम्
|अनादेशे आज्यद्रव्यम्
−
|
+
|Forbidden medications from clarified butter
|१८
|१८
|-
|-
|अनादेशे देवता प्रजापतिः
|अनादेशे देवता प्रजापतिः
−
|
+
|Forbidden Devata Prajapati
|१८
|१८
|-
|-
|ग्रहादिपूजायां होमसंख्या
|ग्रहादिपूजायां होमसंख्या
−
|
+
|Number of Homas for honoring different planets
|१८
|१८
|-
|-