Changes

Jump to navigation Jump to search
Line 39: Line 39:     
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥१३- ६॥
 
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥१३- ६॥
 +
 +
icchā dveṣaḥ sukhaṁ duḥkhaṁ saṅghātaś cetanā dhṛtiḥ etat kṣetraṁ samāsena sa-vikāram udāhṛtam ॥13-6॥
    
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥१३- ७॥
 
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥१३- ७॥
 +
 +
amānitvam adambhitvam ahiṁsā kṣāntir ārjavam ācāryopāsanaṁ śaucaṁ sthairyam ātma-vinigrahaḥ ॥13-7॥
    
इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३- ८॥
 
इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३- ८॥
 +
 +
indriyārtheṣu vairāgyam anahaṅkāra eva ca janma-mṛtyu-jarā-vyādhi-duḥkha-doṣānudarśanam ॥13-8॥
    
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥१३- ९॥
 
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥१३- ९॥
 +
 +
asaktir anabhiṣvaṅgaḥ putra-dāra-gṛhādiṣu nityaṁ ca sama-cittatvam iṣṭāniṣṭopapattiṣu ॥13-9॥
    
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१३- १०॥
 
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१३- १०॥
1,815

edits

Navigation menu