Changes

Jump to navigation Jump to search
Line 2,576: Line 2,576:  
His devotees we can
 
His devotees we can
 
gradually reach the Bhakthi yoga. This is what Alwar also says that by devoting
 
gradually reach the Bhakthi yoga. This is what Alwar also says that by devoting
ourselves to Him, all our miseries get destroyed and we reach eternal happiness.<blockquote>नास्ति बुद्धिर‍युक्तस्य न चायुक्तस्य भावना ।  न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्‌ ॥ २-६६ ॥</blockquote><blockquote>nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham ॥ 2-66 ॥</blockquote><blockquote>इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।  तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७ ॥</blockquote><blockquote>indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi ॥ 2-67 ॥</blockquote><blockquote>तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।  इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८ ॥</blockquote><blockquote>tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ॥ 2-68 ॥</blockquote><blockquote>या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।  यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९ ॥</blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ ॥ 2-69 ॥</blockquote><blockquote></blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni ॥ 2-69 ॥</blockquote><blockquote>आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्‌ ।  तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ २-७० ॥</blockquote><blockquote></blockquote><blockquote>āpūryamāṇam acala-pratiṣṭhaṁ samudram āpaḥ praviśanti yadvat tadvat kāmā yaṁ praviśanti sarve sa śāntim āpnoti na kāma-kāmī  ॥ 2-70 ॥</blockquote>विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।  निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २-७१ ॥
+
ourselves to Him, all our miseries get destroyed and we reach eternal happiness.<blockquote>नास्ति बुद्धिर‍युक्तस्य न चायुक्तस्य भावना ।  न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्‌ ॥ २-६६ ॥</blockquote><blockquote>nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham ॥ 2-66 ॥</blockquote><blockquote>इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।  तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७ ॥</blockquote><blockquote>indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi ॥ 2-67 ॥</blockquote><blockquote>तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।  इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८ ॥</blockquote><blockquote>tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ॥ 2-68 ॥</blockquote><blockquote>या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।  यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९ ॥</blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ ॥ 2-69 ॥</blockquote><blockquote></blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni ॥ 2-69 ॥</blockquote><blockquote>आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्‌ ।  तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ २-७० ॥</blockquote><blockquote></blockquote><blockquote>āpūryamāṇam acala-pratiṣṭhaṁ samudram āpaḥ praviśanti yadvat tadvat kāmā yaṁ praviśanti sarve sa śāntim āpnoti na kāma-kāmī  ॥ 2-70 ॥</blockquote>
 
  −
vihāya kāmān yaḥ sarvān pumāṁś carati niḥspṛhaḥ nirmamo nirahaṅkāraḥ sa śāntim adhigacchati  ॥ 2-71 ॥
      
<blockquote></blockquote>
 
<blockquote></blockquote>
Line 3,026: Line 3,024:  
have no material desires, and therefore they are in perfect peace.
 
have no material desires, and therefore they are in perfect peace.
   −
2.71
+
<blockquote>विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।  निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २-७१ ॥</blockquote><blockquote>vihāya kāmān yaḥ sarvān pumāṁś carati niḥspṛhaḥ nirmamo nirahaṅkāraḥ sa śāntim adhigacchati  ॥ 2-71 ॥</blockquote>2.71
 
vihaaya kaaman yah sarvaan pumaams_carati nihsprhah
 
vihaaya kaaman yah sarvaan pumaams_carati nihsprhah
 
nirmamo nir_ahankarah: sa shantim adhigacchati
 
nirmamo nir_ahankarah: sa shantim adhigacchati
1,815

edits

Navigation menu