Line 2,232:
Line 2,232:
drives home the great effort required to bring the organs in control. Also when we
drives home the great effort required to bring the organs in control. Also when we
see the next 61st sloka then
see the next 61st sloka then
−
the real import of this sloka will be clear.<blockquote>तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१ ॥</blockquote><blockquote>tāni sarvāṇi saṁyamya yukta āsīta mat-paraḥ vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ॥ 2-61 ॥</blockquote><blockquote>ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२ ॥</blockquote><blockquote>dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate ॥ 2-62 ॥</blockquote>
+
the real import of this sloka will be clear.<blockquote>तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१ ॥</blockquote><blockquote>tāni sarvāṇi saṁyamya yukta āsīta mat-paraḥ vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ॥ 2-61 ॥</blockquote><blockquote>ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२ ॥</blockquote><blockquote>dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate ॥ 2-62 ॥</blockquote><blockquote>क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३ ॥</blockquote><blockquote>krodhād bhavati sammohaḥ sammohāt smṛti-vibhramaḥ smṛti-bhraṁśād buddhi-nāśo buddhi-nāśāt praṇaśyati ॥ 2-63 ॥</blockquote><blockquote>रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २-६४ ॥</blockquote><blockquote>rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran ātma-vaśyair vidheyātmā prasādam adhigacchati ॥ 2-64 ॥</blockquote>
+
+
<blockquote></blockquote>
2.61
2.61