Changes

Jump to navigation Jump to search
Line 1,702: Line 1,702:  
<blockquote></blockquote><blockquote>yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi</blockquote><blockquote>यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।  इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८ ॥</blockquote>
 
<blockquote></blockquote><blockquote>yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi</blockquote><blockquote>यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।  इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८ ॥</blockquote>
   −
<blockquote>yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ॥ 2-58 ॥</blockquote>
+
<blockquote>yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ॥ 2-58 ॥</blockquote><blockquote>विषया विनिवर्तन्ते निराहारस्य देहिनः ।  रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९ ॥</blockquote><blockquote>viṣayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’py asya paraṁ dṛṣṭvā nivartate ॥ 2-59 ॥</blockquote><blockquote>यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।  इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६० ॥</blockquote><blockquote>yatato hy api kaunteya puruṣasya vipaścitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ  </blockquote>
 +
 
 +
<blockquote></blockquote>
    
2.54
 
2.54
1,815

edits

Navigation menu