Changes

Jump to navigation Jump to search
Line 1,696: Line 1,696:  
<blockquote>अर्जुन उवाच  स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्‌ ॥ २-५४ ॥</blockquote><blockquote>arjuna uvāca sthita-prajñasya kā bhāṣā samādhi-sthasya keśava sthita-dhīḥ kiṁ prabhāṣeta kim āsīta vrajeta kim ॥ 2-54 ॥</blockquote><blockquote>श्रीभगवानुवाच  प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्‌ । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५ ॥</blockquote>
 
<blockquote>अर्जुन उवाच  स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्‌ ॥ २-५४ ॥</blockquote><blockquote>arjuna uvāca sthita-prajñasya kā bhāṣā samādhi-sthasya keśava sthita-dhīḥ kiṁ prabhāṣeta kim āsīta vrajeta kim ॥ 2-54 ॥</blockquote><blockquote>श्रीभगवानुवाच  प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्‌ । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५ ॥</blockquote>
   −
<blockquote></blockquote><blockquote>श्रीभगवानुवाच  प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्‌ । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५ ॥</blockquote><blockquote>śrī-bhagavān uvāca prajahāti yadā kāmān sarvān pārtha mano-gatān ātmany evātmanā tuṣṭaḥ sthita-prajñas tadocyate ॥ 2-55 ॥</blockquote><blockquote>दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।  वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६ ॥</blockquote>
+
<blockquote></blockquote><blockquote></blockquote><blockquote>śrī-bhagavān uvāca prajahāti yadā kāmān sarvān pārtha mano-gatān ātmany evātmanā tuṣṭaḥ sthita-prajñas tadocyate ॥ 2-55 ॥</blockquote><blockquote>दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।  वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६ ॥</blockquote>
   −
<blockquote></blockquote><blockquote>duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate ॥ 2-56 ॥</blockquote><blockquote></blockquote>
+
<blockquote></blockquote><blockquote>duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate ॥ 2-56 ॥</blockquote><blockquote>यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभाम्‌ ।  नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७ ॥</blockquote><blockquote></blockquote><blockquote>yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi</blockquote><blockquote>यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।  इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८ ॥</blockquote>
 +
 
 +
<blockquote></blockquote>
    
2.54
 
2.54
1,815

edits

Navigation menu