Changes

Jump to navigation Jump to search
m
no edit summary
Line 67: Line 67:  
Some sutras mention them as Pakasamstha (an assemblage, a group) consisting of seven pakayajnas.
 
Some sutras mention them as Pakasamstha (an assemblage, a group) consisting of seven pakayajnas.
 
{| class="wikitable"
 
{| class="wikitable"
|+Kinds of Pakayajnas in Grhyasutras
+
|+Seven Kinds of Pakayajnas
 
!
 
!
 
!Apastamba  
 
!Apastamba  
 
!Baudhayana
 
!Baudhayana
 +
!Gautama
 
|-
 
|-
 
|Sutra
 
|Sutra
Line 76: Line 77:  
औपासनहोमो, वैश्वदेवं, पार्वण, मष्टका, मासिश्राद्धं, सर्पबलिं, रीशानबलिरिति । (Apas. Grh. Sutr. 1.1<ref name=":4" />)
 
औपासनहोमो, वैश्वदेवं, पार्वण, मष्टका, मासिश्राद्धं, सर्पबलिं, रीशानबलिरिति । (Apas. Grh. Sutr. 1.1<ref name=":4" />)
 
|यथो एतद्धुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसंस्था इति ।१। (Baud. Grh. Sutr. 1.1.1)<ref>Baudhayana Grhyasutras ([https://sa.wikisource.org/wiki/%E0%A4%AC%E0%A5%8C%E0%A4%A7%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4% Prashna 1])</ref>
 
|यथो एतद्धुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसंस्था इति ।१। (Baud. Grh. Sutr. 1.1.1)<ref>Baudhayana Grhyasutras ([https://sa.wikisource.org/wiki/%E0%A4%AC%E0%A5%8C%E0%A4%A7%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4% Prashna 1])</ref>
 +
|अष्टका पार्वणः श्राद्धम् श्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञसम्स्थाः ॥ (Gaut. Dhar. Sutr. 1.7.19)<ref>Gautama Dharmasutras ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%8C%E0%A4%A4%E0%A4%AE%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Full Text])</ref>
 
|-
 
|-
 
|1
 
|1
 
|औपासनहोमः ॥ Aupanasa homa
 
|औपासनहोमः ॥ Aupanasa homa
 
|हुतः ॥ Huta
 
|हुतः ॥ Huta
 +
|अष्टका ॥ Ashtaka
 
|-
 
|-
 
|2
 
|2
 
|वैश्वदेवम् ॥ Vaisvedeva
 
|वैश्वदेवम् ॥ Vaisvedeva
 
|प्रहुतः ॥ Prahuta
 
|प्रहुतः ॥ Prahuta
 +
|पार्वणम् ॥ Paarvana
 
|-
 
|-
 
|3
 
|3
 
|पार्वणम् ॥ Paarvana
 
|पार्वणम् ॥ Paarvana
 
|आहुतः ॥ Ahuta
 
|आहुतः ॥ Ahuta
 +
|श्राद्धम् ॥ Shraddham
 
|-
 
|-
 
|4
 
|4
 
|अष्टका ॥ Ashtaka
 
|अष्टका ॥ Ashtaka
 
|शूलगवः ॥ Shulagava
 
|शूलगवः ॥ Shulagava
 +
|श्रावणी ॥ Shravani
 
|-
 
|-
 
|5
 
|5
 
|मासिश्राद्धम् ॥ Masishraddham
 
|मासिश्राद्धम् ॥ Masishraddham
 
|बलिहरणम् ॥ Baliharana
 
|बलिहरणम् ॥ Baliharana
 +
|आग्रहायणी ॥ Aagrahayani
 
|-
 
|-
 
|6
 
|6
 
|सर्पबलिः ॥ Sarpabali
 
|सर्पबलिः ॥ Sarpabali
 
|प्रत्यवरोहण ॥ Pratyavarohana
 
|प्रत्यवरोहण ॥ Pratyavarohana
 +
|चैत्र्यी ॥ Chaitri
 
|-
 
|-
 
|7
 
|7
 
|ईशानबलिः ॥ Ishanabali
 
|ईशानबलिः ॥ Ishanabali
 
|अष्टकाहोमः ॥ Ashtaka homa
 
|अष्टकाहोमः ॥ Ashtaka homa
 +
|आश्वयुजी ॥ Asvayuji
 
|}
 
|}
  

Navigation menu