Line 87:
Line 87:
|-
|-
|जन्मर्क्षे संक्रान्तौ स्नाने विशेषः
|जन्मर्क्षे संक्रान्तौ स्नाने विशेषः
−
|
+
|Snana during days of birthstar and Sankranti
|६
|६
|-
|-
Line 95:
Line 95:
|-
|-
|चान्द्रादिमासकथनम्
|चान्द्रादिमासकथनम्
−
|
+
|Chaandramasa svarupa
|६
|६
|-
|-
|सावनादिमासव्यवस्था
|सावनादिमासव्यवस्था
−
|
+
|Savanamasa svarupa
|६
|६
|-
|-
|मलमासक्षयमासनिर्णयः
|मलमासक्षयमासनिर्णयः
−
|
+
|Determining Malamasa and Kshayamasa
|७
|७
|-
|-
|अधिकमासकाल नियमः
|अधिकमासकाल नियमः
−
|
+
|Determining Adhikamasa
|७
|७
|-
|-
|क्षयमासस्यागमकालनियमः
|क्षयमासस्यागमकालनियमः
−
|
+
|Determining the start of Kshayamasa
|७
|७
|-
|-
|मलमासे कार्याकार्यनिर्णयः
|मलमासे कार्याकार्यनिर्णयः
−
|
+
|Activities permitted and not permitted during Malamasa
|८
|८
|-
|-
|मलमासे वर्ज्यानि
|मलमासे वर्ज्यानि
−
|
+
|Forbidden activities during Malamasa
|११
|११
|-
|-
|क्षयमासे वर्ज्यावर्ज्यविचारे
|क्षयमासे वर्ज्यावर्ज्यविचारे
−
|
+
|Activities permitted and not permitted during Kshayamasa
|११
|११
|-
|-
|शुक्रगुर्वस्तादिविचारः
|शुक्रगुर्वस्तादिविचारः
−
|
+
|Deliberation about Shukra and Guru grahas during Astangatatva (Combustion) or Mudha
|११
|११
|-
|-
|गुरुशुक्रास्तादौ वर्ज्यम्
|गुरुशुक्रास्तादौ वर्ज्यम्
−
|
+
|Activities forbidden at the time of Astangatatva of Guru and Shukra
|११
|११
|-
|-
|सिंहस्थे कन्यागते वा गुरौ गोदावरीकृष्णास्नानम्
|सिंहस्थे कन्यागते वा गुरौ गोदावरीकृष्णास्नानम्
−
|
+
|Snana in Godavari and Krishna (rivers) at the time of Guru in Simha and Kanya (rashis) respectively
|१२
|१२
|-
|-
|अतिचारगते जीवे
|अतिचारगते जीवे
−
|
+
|Atichara (speed) of Jiva (Guru graha)
|१२
|१२
|-
|-
|गुरुशुक्रयो र्बाल्यवृद्धत्वविचारः
|गुरुशुक्रयो र्बाल्यवृद्धत्वविचारः
−
|
+
|Deliberation about stages of Shukra and Guru grahas
|१२
|१२
|-
|-
Line 155:
Line 155:
|-
|-
|मलमासे च व्रतविशेषः ।
|मलमासे च व्रतविशेषः ।
−
|
+
|Vratas in Malamasa
|१३
|१३
|-
|-
|पक्षनिर्णयतिथिनिर्णयौ
|पक्षनिर्णयतिथिनिर्णयौ
−
|
+
|Determination of Paksha and Tithis
|१३
|१३
|-
|-
|तिथेर्वेधादिनिर्णयः
|तिथेर्वेधादिनिर्णयः
−
|
+
|Determination of Tithi Vedha
|१३
|१३
|-
|-
|सायंप्रातर्वेधलक्षणम्
|सायंप्रातर्वेधलक्षणम्
−
|
+
|Vedha charateristics during dawn and dusk
|१३
|१३
|-
|-
|तिथिविशेषे वेधविशेषः ।
|तिथिविशेषे वेधविशेषः ।
−
|
+
|Tithi and Vedha
|१३
|१३
|-
|-
|कर्मकालव्यापिनीतिथिः युग्मतिथिविचारः
|कर्मकालव्यापिनीतिथिः युग्मतिथिविचारः
−
|
+
|Presence of Tithi during an activity, presence of two tithis
|१४
|१४
|-
|-
|सामान्यतो दशमी
|सामान्यतो दशमी
−
|
+
|Dashami in general
|१४
|१४
|-
|-
|त्रयोदशी
|त्रयोदशी
−
|
+
|Trayodashi
|१४
|१४
|-
|-
|कृष्णपक्षे विशेषः
|कृष्णपक्षे विशेषः
−
|
+
|Special aspects about Krishnapaksha
|१४
|१४
|-
|-
|खर्वदर्पलक्षणम्
|खर्वदर्पलक्षणम्
−
|
+
|Characteristics of an imperfect mirror
|१४
|१४
|-
|-
Line 199:
Line 199:
|-
|-
|नक्त-प्रदोषयोर्विचारः
|नक्त-प्रदोषयोर्विचारः
−
|
+
|Contemplation about Naktam and Pradosha
|१५
|१५
|-
|-
|प्रदोषे निषिद्धपदार्थाः
|प्रदोषे निषिद्धपदार्थाः
−
|
+
|Forbidden things during Pradosha
|१५
|१५
|-
|-
|सन्ध्यालक्षणम्
|सन्ध्यालक्षणम्
−
|
+
|Characteristics of Sandhya
|१५
|१५
|-
|-
|यतिनक्तं विधवानक्तं च
|यतिनक्तं विधवानक्तं च
−
|
+
|Naktam for Yatis (Sanyasis) and Vidhavas (Widows)
|१५
|१५
|-
|-
Line 219:
Line 219:
|-
|-
|सौरनक्तम्
|सौरनक्तम्
−
|
+
|Saura naktam
|१५
|१५
|-
|-
|हरिनक्तम्
|हरिनक्तम्
−
|
+
|Hari naktam
|१६
|१६
|-
|-
Line 231:
Line 231:
|-
|-
|अयाचितनिर्णयः
|अयाचितनिर्णयः
−
|
+
|Dharmacharana during Naktam
|१६
|१६
|-
|-
Line 239:
Line 239:
|-
|-
|व्रतपरिभाषा
|व्रतपरिभाषा
−
|
+
|Vrata Paribhasha
|१६
|१६
|-
|-
|उपवासाधिकारिनिर्णयः
|उपवासाधिकारिनिर्णयः
−
|
+
|Determining Adhikari for Upavasa
|१६
|१६
|-
|-
|शूद्रवैश्यवर्णधर्माः
|शूद्रवैश्यवर्णधर्माः
−
|
+
|Dharmas (for Upavasa) for Shudras and Vaishyas
|१६
|१६
|-
|-
|स्त्रीणामनुज्ञैव
|स्त्रीणामनुज्ञैव
−
|
+
|For women anujna (agreement by husband)
|१६
|१६
|-
|-
|स्त्रीणां स्नानविशेषः
|स्त्रीणां स्नानविशेषः
−
|
+
|Significance of Snana for women (bathing)
|१६
|१६
|-
|-
|व्रतसंकल्पस्तदारम्भकालश्च
|व्रतसंकल्पस्तदारम्भकालश्च
−
|
+
|Vrata samkalpa and the start time of a vrata
|१७
|१७
|-
|-
|भद्रानिर्णयः
|भद्रानिर्णयः
−
|
+
|Bhadra Nirnaya
|१७
|१७
|-
|-