Changes

Jump to navigation Jump to search
adding content
Line 1: Line 1: −
Two Yajurveda shakas came into existence after Yajnavalkya maharshi  
+
Two Yajurveda shakas came into existence after Yajnavalkya maharshi dissociated from Rsi Vaisampayana's tutelage and learnt Yajurveda from Surya deva himself. We find at least two versions (mostly from two different kalpas) of how the two Yajurveda shakas came into being. It is widely known from many sources that Vaisampayana is the student of Maharshi Vedavyasa to whom the Yajus samhita has been entrusted for promulgation when he rearranged the Vedas into four parts.
   −
Skanda Purana describes the anecdote from Brhat-kalpa, about Yajnavalkya's role in the formation of two shakas of Yajurveda.
+
== Skanda Purana ==
 +
Skanda Purana describes the anecdote from Brhat-kalpa, about Yajnavalkya's role in the formation of two shakas of Yajurveda. <blockquote>आसीद्ब्राह्मणशार्दूलः शाकल्य इति विश्रुतः॥ भार्गवान्वयसंभूतो वेद वेदांगपारगः ॥ ५ ॥</blockquote>
    +
== Bhagavata Purana ==
 
Bhagavata Purana, Skanda 12, describes the origin of Yajurveda shakhas and the association of Yajnavalkya with it.<blockquote>वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् ६१</blockquote><blockquote>याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ६२</blockquote><blockquote>इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ६३</blockquote><blockquote>देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ६४</blockquote><blockquote>यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददुः तैत्तिरीया इति यजुः शाखा आसन्सुपेशलाः ६५</blockquote><blockquote>याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधि गवेषयन् गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ६६</blockquote><blockquote>एवं स्तुतः स भगवान्वाजिरूपधरो रविः यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ७३</blockquote><blockquote>यजुर्भिरकरोच्छाखा दश पञ्च शतैर्विभुः जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ७४ (Bhag. Pura. 12.6.69-74)<ref name=":0">Bhagavata Purana ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4% Skanda 12 Adhyaya 6])</ref></blockquote>Summary : Vaisampayana had many disciples called Charakadhvaryus (चरकाध्वर्यवः)., who performed the vrata for the expiation of the Brahmahatya papam. At that time Yajnavalkya boastfully remarked to Vaisampayana saying that he can do more severe austerities than the other weak disciples. Hearing this from Yajnavalkya, Vaisampayana, the preceptor became angry and said, "Enough of speaking ill about vipras (brahmanas), give up at once whatever you have learnt from me."
 
Bhagavata Purana, Skanda 12, describes the origin of Yajurveda shakhas and the association of Yajnavalkya with it.<blockquote>वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् ६१</blockquote><blockquote>याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ६२</blockquote><blockquote>इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ६३</blockquote><blockquote>देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ६४</blockquote><blockquote>यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददुः तैत्तिरीया इति यजुः शाखा आसन्सुपेशलाः ६५</blockquote><blockquote>याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधि गवेषयन् गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ६६</blockquote><blockquote>एवं स्तुतः स भगवान्वाजिरूपधरो रविः यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ७३</blockquote><blockquote>यजुर्भिरकरोच्छाखा दश पञ्च शतैर्विभुः जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ७४ (Bhag. Pura. 12.6.69-74)<ref name=":0">Bhagavata Purana ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4% Skanda 12 Adhyaya 6])</ref></blockquote>Summary : Vaisampayana had many disciples called Charakadhvaryus (चरकाध्वर्यवः)., who performed the vrata for the expiation of the Brahmahatya papam. At that time Yajnavalkya boastfully remarked to Vaisampayana saying that he can do more severe austerities than the other weak disciples. Hearing this from Yajnavalkya, Vaisampayana, the preceptor became angry and said, "Enough of speaking ill about vipras (brahmanas), give up at once whatever you have learnt from me."
   Line 16: Line 18:     
== References ==
 
== References ==
 +
<references />
 +
[[Category:Vedas]]

Navigation menu