Changes

Jump to navigation Jump to search
Line 31: Line 31:  
|}
 
|}
 
== पुराणेतिहासयोः ॥ In Puranas and Itihasa ==
 
== पुराणेतिहासयोः ॥ In Puranas and Itihasa ==
'''Vishnu, Agni Purana, and Mahabharata''' lists the Saptarshis as follows      <blockquote>वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)<ref>Vishnu Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Amsha 3 Adhyaya 32])</ref></blockquote><blockquote>vaśiṣṭhaḥ kāśyapothātrirjamadagniḥ sagautamaḥ । viśvāmitrabharadvājau sapta saptarṣayo'bhavan ॥ 3,1.32 ॥ (Vish. Pura. 3.1.32)</blockquote><blockquote>वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः । विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ (Agni. Pura. 150.9)<ref>Agni Purana ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A6 Adhyaya 150])</ref></blockquote><blockquote>vaśiṣṭhaḥ kāśyapo'thātrirjamadagniḥ sagotamaḥ । viśvāmitrabharadvājau munayaḥ sapta sāmprataṁ ॥150.009 (Agni. Pura. 150.9)</blockquote><blockquote>कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ (Maha. 13.93.21)</blockquote><blockquote>kaśyapo'trirvasiṣṭhaśca bharadvājo'tha gautamaḥ। viśvāmitro jamadagniḥ sādhvī caivāpyarundhatī॥ (Maha. 13.93.21)</blockquote>Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the sapta rshi's. Manvantaras are not mentioned in this context.
+
'''Vishnu, Agni Purana, and Mahabharata''' lists the Saptarshis as follows      <blockquote>वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)<ref>Vishnu Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Amsha 3 Adhyaya 32])</ref></blockquote><blockquote>vaśiṣṭhaḥ kāśyapothātrirjamadagniḥ sagautamaḥ । viśvāmitrabharadvājau sapta saptarṣayo'bhavan ॥ 3,1.32 ॥ (Vish. Pura. 3.1.32)</blockquote><blockquote>वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः । विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ (Agni. Pura. 150.9)<ref>Agni Purana ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A6 Adhyaya 150])</ref></blockquote><blockquote>vaśiṣṭhaḥ kāśyapo'thātrirjamadagniḥ sagotamaḥ । viśvāmitrabharadvājau munayaḥ sapta sāmprataṁ ॥150.009 (Agni. Pura. 150.9)</blockquote><blockquote>कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ (Maha. 13.93.21)</blockquote><blockquote>kaśyapo'trirvasiṣṭhaśca bharadvājo'tha gautamaḥ। viśvāmitro jamadagniḥ sādhvī caivāpyarundhatī॥ (Maha. 13.93.21)</blockquote>Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the saptarshi's. Manvantaras are not mentioned in this context. The Garuda Purana however mentions about maharshis with many differing from the above list as follows<blockquote>मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ वसिष्ठश्च महातेजा ऋषयः सप्तकीर्त्तिताः ॥ ८७.२ ॥ (Garu. Pura. 87.2)<ref>Garuda Purana (Acharakanda [https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4 Adhyaya 87])</ref></blockquote><blockquote>marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ ॥ vasiṣṭhaśca mahātejā r̥ṣayaḥ saptakīrttitāḥ ॥ 87.2 ॥</blockquote>Meaning : Marichi, Atri, Angirasa, Pulastya, Pulaha, Kratu, Vasishta are praised as the lustrous seven rshis.
    
=== महाभारते आख्यायनम् ॥ Story in Mahabharata  ===
 
=== महाभारते आख्यायनम् ॥ Story in Mahabharata  ===

Navigation menu