Changes

Jump to navigation Jump to search
Adding content with citations
Line 33: Line 33:     
As a reply to the above shloka, Sanjaya begins to narrate the situation on the battle field and thus, begins the Bhagavad Gita. <blockquote>सञ्जय उवाच | दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥ </blockquote><blockquote>पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥<ref name=":2" /></blockquote><blockquote>sañjaya uvāca | dr̥ṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā । ācāryamupasaṁgamya rājā vacanamabravīt ॥1-2॥</blockquote><blockquote>paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm । vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā ॥1-3॥</blockquote>Meaning: Sanjaya said: Having seen the army of the Pandavas drawn up in battle array, King Duryodhana then approached his teacher (Drona) and spoke these words: "Behold, O Teacher, this mighty army of the sons of Pandu, arrayed by the son of Drupada (Dhrishtadyumna), thy wise disciple !"<ref name=":0" />
 
As a reply to the above shloka, Sanjaya begins to narrate the situation on the battle field and thus, begins the Bhagavad Gita. <blockquote>सञ्जय उवाच | दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥ </blockquote><blockquote>पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥<ref name=":2" /></blockquote><blockquote>sañjaya uvāca | dr̥ṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā । ācāryamupasaṁgamya rājā vacanamabravīt ॥1-2॥</blockquote><blockquote>paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm । vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā ॥1-3॥</blockquote>Meaning: Sanjaya said: Having seen the army of the Pandavas drawn up in battle array, King Duryodhana then approached his teacher (Drona) and spoke these words: "Behold, O Teacher, this mighty army of the sons of Pandu, arrayed by the son of Drupada (Dhrishtadyumna), thy wise disciple !"<ref name=":0" />
 +
 +
== The Pandava and Kaurava Army ==
 +
In shlokas 4-9 of the first chapter of the Gita, Sanjaya describes the Pandava and Kaurava armies assembled for war in the words of Duryodhana who is surveying the battlefield.<ref name=":0" />
 +
{| class="wikitable"
 +
!Pandava Army
 +
!Kaurava Army
 +
|-
 +
|Yuyudhana
 +
|Dronacharya
 +
|-
 +
|Virata
 +
|Bhishma
 +
|-
 +
|Drupada
 +
|Karna
 +
|-
 +
|Dhrishtaketu
 +
|Kripa
 +
|-
 +
|Chiketana
 +
|Ashvatthama
 +
|-
 +
|Raja of Kashi
 +
|Vikarna
 +
|-
 +
|Purujit
 +
|Son of Somadatta (Jayadratha)
 +
|-
 +
|Kuntibhoja
 +
|
 +
|-
 +
|Shaibya
 +
|
 +
|-
 +
|Yudhamanyu
 +
|
 +
|-
 +
|Uttamaujas
 +
|
 +
|-
 +
|Son of Subhadra (Abhimanyu)
 +
|
 +
|-
 +
|Sons of Draupadi
 +
|
 +
|}
 +
<blockquote>अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥</blockquote><blockquote>धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥</blockquote><blockquote>युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥</blockquote><blockquote>अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥</blockquote><blockquote>भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥</blockquote><blockquote>अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥<ref name=":2" /></blockquote><blockquote>atra śūrā maheṣvāsā bhīmārjunasamā yudhi । yuyudhāno virāṭaśca drupadaśca mahārathaḥ ॥1-4॥</blockquote><blockquote>dhr̥ṣṭaketuścekitānaḥ kāśirājaśca vīryavān । purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ ॥1-5॥</blockquote><blockquote>yudhāmanyuśca vikrānta uttamaujāśca vīryavān । saubhadro draupadeyāśca sarva eva mahārathāḥ ॥1-6॥</blockquote><blockquote>asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama । nāyakā mama sainyasya saṁjñārthaṁ tānbravīmi te ॥1-7॥</blockquote><blockquote>bhavānbhīṣmaśca karṇaśca kr̥paśca samitiṁjayaḥ । aśvatthāmā vikarṇaśca saumadattistathaiva ca ॥1-8॥</blockquote><blockquote>anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ । nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ॥1-9॥</blockquote>
    
== श्लोकविवेचनम् ॥ Discussion on the Shlokas ==
 
== श्लोकविवेचनम् ॥ Discussion on the Shlokas ==
    
== References ==
 
== References ==

Navigation menu