Changes

Jump to navigation Jump to search
adding content
Line 1: Line 1:  
{{ToBeEdited}}
 
{{ToBeEdited}}
   −
Rudra (Samskrit: रुद्रः) is generally considered to be a form of Shiva. One of the Prajapatis, Rudra is said to be of tamasic guna and is known to be of fierce nature. The birth of Rudra is from Brahma. Like Vishnu, Rudra is not said to have taken many avataras.  
+
Rudra (Samskrit: रुद्रः) is generally considered to be a form of Shiva. One of the Prajapatis, Rudra is said to be of tamasic guna and is known to be of fierce nature. The birth of Rudra is from Brahma. Like Vishnu, Rudra is not said to have taken many avataras. According to Bhagavatam, अयमेवान्ते संहार-कर्त्ता इति भागवतम् Rudra is the samharakarta, the master of destruction.  
    
== व्युत्पत्तिः || Etymology ==
 
== व्युत्पत्तिः || Etymology ==
Amarakosha gives many names to Shiva or Rudra, a few of which are Shambhu, Isha, Pashupati, Shuli, Pinaki, Sthanu, Bhutesha, Vamadeva, Gangadhara, Vyomakesha, Tripurantaka, Kaparthi among others.<blockquote>शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।। १.१.७२ ।।</blockquote><blockquote>ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ।। १.१.७३ ।।</blockquote><blockquote>भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।। १.१.७४ ।।</blockquote><blockquote>मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ।। १.१.७५ ।।</blockquote><blockquote>उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।। १.१.७६ ।।</blockquote><blockquote>वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ।। १.१.७७ ।।</blockquote><blockquote>कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।। १.१.७८ ।।</blockquote><blockquote>हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ।। १.१.७९ ।।</blockquote><blockquote>गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।। १.१.८० ।।</blockquote><blockquote>व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।। १.१.८१ ।।</blockquote><blockquote>अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ।। १.१.८२ ।।</blockquote><blockquote>कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः ।। १.१.८३ ।। (Amar. Kosh. 1.1.72-83)<ref>Amarakosha ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%AE%E0%A4%B0%E0%A4%95%E0%A5%8B%E0%A4%B6%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D Kanda 1])</ref></blockquote>
+
Amarakosha gives many names to Shiva or Rudra, a few of which are Shambhu, Isha, Pashupati, Shuli, Pinaki, Sthanu, Bhutesha, Vamadeva, Gangadhara, Vyomakesha, Tripurantaka, Kaparthi among others.<blockquote>शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।। १.१.७२ ।।</blockquote><blockquote>ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ।। १.१.७३ ।।</blockquote><blockquote>भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।। १.१.७४ ।।</blockquote><blockquote>मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ।। १.१.७५ ।।</blockquote><blockquote>उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।। १.१.७६ ।।</blockquote><blockquote>वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ।। १.१.७७ ।।</blockquote><blockquote>कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।। १.१.७८ ।।</blockquote><blockquote>हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ।। १.१.७९ ।।</blockquote><blockquote>गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।। १.१.८० ।।</blockquote><blockquote>व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।। १.१.८१ ।।</blockquote><blockquote>अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ।। १.१.८२ ।।</blockquote><blockquote>कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः ।। १.१.८३ ।। (Amar. Kosh. 1.1.72-83)<ref>Amarakosha ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%AE%E0%A4%B0%E0%A4%95%E0%A5%8B%E0%A4%B6%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D Kanda 1])</ref></blockquote>Shabdakalpadruma explains that the word Rudra (रुद्र) originates from the dhatu (root) रुद् । Rud in the meaning of रोदयतीति । rodayiti (making one cry).
    
== Role of Rudra ==
 
== Role of Rudra ==
Line 72: Line 72:  
The 11th Kanda, sukta 2 of Adharvaveda pertains to Rudra.  In whom the Adityas, Rudras and Vasus are held together; in whom are set firm the worlds; that which was and that which shall be � tell me of that Support � who may He be? (Atharvaveda Samhita X.7.22)  
 
The 11th Kanda, sukta 2 of Adharvaveda pertains to Rudra.  In whom the Adityas, Rudras and Vasus are held together; in whom are set firm the worlds; that which was and that which shall be � tell me of that Support � who may He be? (Atharvaveda Samhita X.7.22)  
   −
AJAIKAPAT I. He was one of the eleven Rudras, who were born to Sthanudeva, the son ofBrahma. The eleven Rudras are :
+
== Eleven Rudras ==
 +
Many texts depict the origin of Rudras, and dnscribe e of them.
 +
 
 +
{| class="wikitable"
 +
!Text
 +
!Names of Eleven Rudras
 +
|-
 +
|Mahabharata Danadharma Parva of Anushasana Parva (13 Chapter)
 +
|अजैकपादहिर्बुध्न्यस्त्र्यम्बकश्च महातपाः। वृषाकपिश्च शम्भुश्च कपाली रैवतस्तथा॥
 +
|-
 +
|Garuda Purana (Acharakanda Adhyaya 6)<ref>Garuda Purana ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4 Achara Kanda Adhyaya 6])</ref>
 +
|अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्य्यवान् ।। त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ।। 6.37 ।।
 +
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।। वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।। 6.38 ।।
 +
|-
 +
|Matsya Purana (Adhyaya 5)<ref>Matsya Purana ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AB Adhyaya 5])</ref>
 +
|अजैकपादहिर्बुध्न्य विरूपाक्षोऽथ रैवतः।
 +
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः।। ५.२९ ।।
 +
सावित्रश्च जयन्तश्च पिनाकी चापराजितः।
 +
एते रुद्राः समाख्याता एकादश गणेश्वराः।। ५.३० ।।
 +
|}
 +
 
 +
AJAIKAPAT I. He was one of the eleven Rudras, who were born to Sthanudeva, the son of Brahma. The eleven Rudras are :
    
1 . Mrgavyadha 7. Dahana
 
1 . Mrgavyadha 7. Dahana

Navigation menu