Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर।
     −
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ 1-15-1
     −
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः।
+
सौतिरुवाच
 
+
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर।
स्वसारमृषये तस्मै सुव्रताय महात्मने॥ 1-15-2
+
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ 1-15-1
 
+
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः।
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।
+
स्वसारमृषये तस्मै सुव्रताय महात्मने॥ 1-15-2
 
+
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥ 1-15-3
+
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥ 1-15-3
 
+
तपस्वी च महात्मा च वेदवेदाङ्गपारगः।
तपस्वी च महात्मा च वेदवेदाङ्गपारगः।
+
समः सर्वस्य लोकस्य पितृमातृभयापहः॥ 1-15-4
 
+
अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः।
समः सर्वस्य लोकस्य पितृमातृभयापहः॥ 1-15-4
+
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ 1-15-5
 
+
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै।
अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः।
+
मोचयामास तान्नागानास्तीकः सुमहातपाः॥ 1-15-6
 
+
भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्।
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ 1-15-5
+
पितॄंश्च तारयामास संतत्या तपसा तथा॥ 1-15-7
 
+
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्।
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै।
+
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥ 1-15-8
 
+
ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्।
मोचयामास तान्नागानास्तीकः सुमहातपाः॥ 1-15-6
+
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः॥ 1-15-9
 
+
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः।
भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्।
+
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ 1-15-10
 
+
जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्।
पितॄंश्च तारयामास संतत्या तपसा तथा॥ 1-15-7
+
एतदाख्यानमास्तीकं यथावत्कथितं मया।
 
+
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥ 1-15-11
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्।
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पाणां मातृशापप्रस्तावे पञ्चदशोऽध्यायः॥ 15 ॥
 
+
[[:Category:Astika|''Astika'']] [[:Category:Birth of Astika|''Birth of Astika'']] [[:Category:Birth|''Birth'']]
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥ 1-15-8
+
[[:Category:Protection of Nagvansh|''Protection of Nagvansh'']] [[:Category:Protection|''Protection'']]
 
+
[[:Category:Nagvansh|''Nagvansh'']]
ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्।
+
[[:Category:आस्तीक|''आस्तीक'']] [[:Category:आस्तीकका जन्म|''आस्तीकका जन्म'']] [[:Category:नागवंश|''नागवंश'']]
 
+
[[:Category:नागवंशकी रक्षा|''नागवंशकी रक्षा'']] [[:Category:रक्षा|''रक्षा'']]
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः॥ 1-15-9
  −
 
  −
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः।
  −
 
  −
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ 1-15-10
  −
 
  −
जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्।
  −
 
  −
एतदाख्यानमास्तीकं यथावत्कथितं मया।
  −
 
  −
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥ 1-15-11
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पाणां मातृशापप्रस्तावे पञ्चदशोऽध्यायः॥ 15 ॥
 
1,815

edits

Navigation menu