Changes

Jump to navigation Jump to search
Added tags
Line 1: Line 1:  
वैशम्पायन उवाच
 
वैशम्पायन उवाच
   −
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्।
+
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्।
 
+
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः॥ 3-7-1
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः॥ 3-7-1
+
स सौबलेयमानाय्य कर्णदुःशासनौ तथा।
 
+
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः॥ 3-7-2
स सौबलेयमानाय्य कर्णदुःशासनौ तथा।
+
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य धीमतः।
 
+
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः॥ 3-7-3
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः॥ 3-7-2
+
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति।
 
+
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम॥ 3-7-4
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य धीमतः।
+
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन।
 
+
पुनः शोषं गमिष्यामि निरम्बुर्निरवग्रहः॥ 3-7-5
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः॥ 3-7-3
+
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्।
 
+
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे॥ 3-7-6
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति।
+
[[:Category:Duryodhana's hatred for Pandavas|''Duryodhana's hatred for Pandavas'']]
 
  −
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम॥ 3-7-4
  −
 
  −
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन।
  −
 
  −
पुनः शोषं गमिष्यामि निरम्बुर्निरवग्रहः॥ 3-7-5
  −
 
  −
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्।
  −
 
  −
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे॥ 3-7-6
      
शकुनिरुवाच
 
शकुनिरुवाच
   −
किं बालिशमतिं राजन्नास्थितोऽसि विशाम्पते।
+
किं बालिशमतिं राजन्नास्थितोऽसि विशाम्पते।
 +
गतास्ते समयं कृत्वा नैतदेवं भविष्यति॥ 3-7-7
 +
सत्यवाक्यस्थिताः सर्वे पाण्डवा भरतर्षभ।
 +
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्॥ 3-7-8
 +
[[:Category:प्रतिज्ञा|''प्रतिज्ञा'']]
   −
गतास्ते समयं कृत्वा नैतदेवं भविष्यति॥ 3-7-7
+
 
+
अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्।
सत्यवाक्यस्थिताः सर्वे पाण्डवा भरतर्षभ।
+
निरस्य समयं सर्वे पणोऽस्माकं भविष्यति॥ 3-7-9
 
+
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः।
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्॥ 3-7-8
+
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः॥ 3-7-10
 
  −
अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्।
  −
 
  −
निरस्य समयं सर्वे पणोऽस्माकं भविष्यति॥ 3-7-9
  −
 
  −
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः।
  −
 
  −
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः॥ 3-7-10
      
दुःशासन उवाच
 
दुःशासन उवाच
   −
एवमेतन्महाप्राज्ञ यथा वदसि मातुल।
+
एवमेतन्महाप्राज्ञ यथा वदसि मातुल।
 
+
नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते॥ 3-7-11
नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते॥ 3-7-11
  −
 
  −
@तथा तद्भविता राजन्नान्यथा तद्भविष्यति॥@
      
कर्ण उवाच
 
कर्ण उवाच
40

edits

Navigation menu