Changes

Jump to navigation Jump to search
no edit summary
Line 15: Line 15:  
=== मोहिनी ॥ Mohini ===
 
=== मोहिनी ॥ Mohini ===
 
As the amrta emerged as a result of the churning of the ocean, Lord Vishnu incarnated as Mohini for the protection and disbursement of the amrta. It is said that,<blockquote>अथ तस्य कृते राम महान् आसीत् कुलक्षयः। अदितेः तु ततः पुत्रा दितेः पुत्रान् असूदयन्॥ १-४५-४०</blockquote><blockquote>एकताम् अगमन् सर्वे असुरा राक्षसैः सह। युद्धम् आसीन् महाघोरं वीरत्रैलोक्यमोहनम्॥ १-४५-४१</blockquote><blockquote>यदा क्षयं गतं सर्वं तदा विष्णुः महाबलः। अमृतं सः अहरत् तूर्णं मायाम् आस्थाय मोहिनीम्॥ १-४५-४२</blockquote><blockquote>ये गता अभिमुखं विष्णुम् अक्षरं पुरुषोत्तमम्। संपिष्टाः ते तदा युद्धे विष्णुना प्रभविष्णुना॥ १-४५-४३</blockquote><blockquote>अदितेः आत्मजा वीरा दितेः पुत्रान् निजघ्‌निरे। अस्मिन् घोरे महायुद्धे दैतेयादित्यायोः भृशम्॥ १-४५-४४</blockquote><blockquote>निहत्य दिति पुत्रांश्च राज्यं प्राप्य पुरन्दरः। शशास मुदितो लोकान् सर्षिसन्घान् सचारणान्॥ १-४५-४५<ref name=":0" /></blockquote><blockquote>''atha tasya kr̥te rāma mahān āsīt kulakṣayaḥ। aditeḥ tu tataḥ putrā diteḥ putrān asūdayan॥ 1-45-40''</blockquote><blockquote>''ekatām agaman sarve asurā rākṣasaiḥ saha। yuddham āsīn mahāghoraṁ vīratrailokyamohanam॥ 1-45-41''</blockquote><blockquote>''yadā kṣayaṁ gataṁ sarvaṁ tadā viṣṇuḥ mahābalaḥ। amr̥taṁ saḥ aharat tūrṇaṁ māyām āsthāya mohinīm॥ 1-45-42''</blockquote><blockquote>''ye gatā abhimukhaṁ viṣṇum akṣaraṁ puruṣottamam। saṁpiṣṭāḥ te tadā yuddhe viṣṇunā prabhaviṣṇunā॥ 1-45-43''</blockquote><blockquote>''aditeḥ ātmajā vīrā diteḥ putrān nijagh‌nire। asmin ghore mahāyuddhe daiteyādityāyoḥ bhr̥śam॥ 1-45-44''</blockquote><blockquote>''nihatya diti putrāṁśca rājyaṁ prāpya purandaraḥ। śaśāsa mudito lokān sarṣisanghān sacāraṇān॥ 1-45-45''</blockquote>Meaning: Tremendous was the carnage for the possession of the amrta; Aditi's and Diti's son fought together. All the asura-s assembled to one side and Oh brave one, mighty was the battle that was fought, striking terror into the three worlds. And when a great havoc had been committed, the highly powerful Vishnu, assuming a captivating form of Mohini speedily stole away the amrta. And whoever confronted that Eternal and Supreme being, Vishnu (in that war), were crushed in conflict by Vishnu in a different form. And in that exceedingly dreadful battle between the sons of Diti and Aditi, Aditi's heroic sons eliminated the sons of Diti. Having eliminated the sons of Diti and regaining their kingdom of Svarga, Purandara (Indra), happily began to rule the worlds, containing sages and charanas.<ref name=":1" /> And thus, Vishvamitra concluded his narration about the Samudra Manthana.
 
As the amrta emerged as a result of the churning of the ocean, Lord Vishnu incarnated as Mohini for the protection and disbursement of the amrta. It is said that,<blockquote>अथ तस्य कृते राम महान् आसीत् कुलक्षयः। अदितेः तु ततः पुत्रा दितेः पुत्रान् असूदयन्॥ १-४५-४०</blockquote><blockquote>एकताम् अगमन् सर्वे असुरा राक्षसैः सह। युद्धम् आसीन् महाघोरं वीरत्रैलोक्यमोहनम्॥ १-४५-४१</blockquote><blockquote>यदा क्षयं गतं सर्वं तदा विष्णुः महाबलः। अमृतं सः अहरत् तूर्णं मायाम् आस्थाय मोहिनीम्॥ १-४५-४२</blockquote><blockquote>ये गता अभिमुखं विष्णुम् अक्षरं पुरुषोत्तमम्। संपिष्टाः ते तदा युद्धे विष्णुना प्रभविष्णुना॥ १-४५-४३</blockquote><blockquote>अदितेः आत्मजा वीरा दितेः पुत्रान् निजघ्‌निरे। अस्मिन् घोरे महायुद्धे दैतेयादित्यायोः भृशम्॥ १-४५-४४</blockquote><blockquote>निहत्य दिति पुत्रांश्च राज्यं प्राप्य पुरन्दरः। शशास मुदितो लोकान् सर्षिसन्घान् सचारणान्॥ १-४५-४५<ref name=":0" /></blockquote><blockquote>''atha tasya kr̥te rāma mahān āsīt kulakṣayaḥ। aditeḥ tu tataḥ putrā diteḥ putrān asūdayan॥ 1-45-40''</blockquote><blockquote>''ekatām agaman sarve asurā rākṣasaiḥ saha। yuddham āsīn mahāghoraṁ vīratrailokyamohanam॥ 1-45-41''</blockquote><blockquote>''yadā kṣayaṁ gataṁ sarvaṁ tadā viṣṇuḥ mahābalaḥ। amr̥taṁ saḥ aharat tūrṇaṁ māyām āsthāya mohinīm॥ 1-45-42''</blockquote><blockquote>''ye gatā abhimukhaṁ viṣṇum akṣaraṁ puruṣottamam। saṁpiṣṭāḥ te tadā yuddhe viṣṇunā prabhaviṣṇunā॥ 1-45-43''</blockquote><blockquote>''aditeḥ ātmajā vīrā diteḥ putrān nijagh‌nire। asmin ghore mahāyuddhe daiteyādityāyoḥ bhr̥śam॥ 1-45-44''</blockquote><blockquote>''nihatya diti putrāṁśca rājyaṁ prāpya purandaraḥ। śaśāsa mudito lokān sarṣisanghān sacāraṇān॥ 1-45-45''</blockquote>Meaning: Tremendous was the carnage for the possession of the amrta; Aditi's and Diti's son fought together. All the asura-s assembled to one side and Oh brave one, mighty was the battle that was fought, striking terror into the three worlds. And when a great havoc had been committed, the highly powerful Vishnu, assuming a captivating form of Mohini speedily stole away the amrta. And whoever confronted that Eternal and Supreme being, Vishnu (in that war), were crushed in conflict by Vishnu in a different form. And in that exceedingly dreadful battle between the sons of Diti and Aditi, Aditi's heroic sons eliminated the sons of Diti. Having eliminated the sons of Diti and regaining their kingdom of Svarga, Purandara (Indra), happily began to rule the worlds, containing sages and charanas.<ref name=":1" /> And thus, Vishvamitra concluded his narration about the Samudra Manthana.
 +
 +
== महाभारते समुद्रमन्थनम् ॥ Samudra Manthana in Mahabharata ==
 +
 +
== भागवतपुराणे समुद्रमन्थनम् ॥ Samudra Manthana in Bhagavata Purana ==
 +
 +
== विष्णुपुराणे समुद्रमन्थनम् ॥ Samudra Manthana in Vishnu Purana ==
    
== References ==
 
== References ==

Navigation menu