Changes

Jump to navigation Jump to search
no edit summary
Line 132: Line 132:  
  [[:Category:उपमन्युकी गुरुभक्ति|''उपमन्युकी गुरुभक्ति'']] [[:Category:उपमन्यु|''उपमन्युकी'']] [[:Category:गुरुभक्ति|''गुरुभक्ति'']]
 
  [[:Category:उपमन्युकी गुरुभक्ति|''उपमन्युकी गुरुभक्ति'']] [[:Category:उपमन्यु|''उपमन्युकी'']] [[:Category:गुरुभक्ति|''गुरुभक्ति'']]
 
  [[:Category:स्तुति|''स्तुति'']] [[:Category:अश्विनीकुमारो|''अश्विनीकुमारो']] [[:Category:Ashwinikumars|''Ashwinikumars']]
 
  [[:Category:स्तुति|''स्तुति'']] [[:Category:अश्विनीकुमारो|''अश्विनीकुमारो']] [[:Category:Ashwinikumars|''Ashwinikumars']]
 +
    +
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम तमुपाध्यायः समादिदेश वत्स वेद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति॥ 1-3-78
 +
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसद्गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महता कालेन गुरुः परितोषं जगाम॥ 1-3-79
 +
तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप॥
 +
एषा तस्यापि परीक्षा वेदस्य॥ 1-3-80
 +
स उपाध्यायेनानुज्ञातः समावृतस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत॥
 +
तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा चेति॥
 +
दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष॥ 1-3-81
 +
[[:Category:Gurubhakti of Ved|''Gurubhakti of Ved'']] [[:Category:वेदकी गुरुभक्ति|''वेदकी गुरुभक्ति'']]
   −
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम तमुपाध्यायः समादिदेश वत्स वेद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति॥ 1-3-78
  −
  −
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसद्गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महता कालेन गुरुः परितोषं जगाम॥ 1-3-79
  −
  −
तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप॥
  −
  −
एषा तस्यापि परीक्षा वेदस्य॥ 1-3-80
  −
  −
स उपाध्यायेनानुज्ञातः समावृतस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत॥
  −
  −
तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा चेति॥
  −
  −
दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष॥ 1-3-81
      
अथ कस्मिंश्चित्काले वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्य वरयित्वोपाध्यायं चक्रतुः॥ 1-3-82
 
अथ कस्मिंश्चित्काले वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्य वरयित्वोपाध्यायं चक्रतुः॥ 1-3-82
1,815

edits

Navigation menu