Changes

Jump to navigation Jump to search
1,094 bytes added ,  22:16, 11 July 2019
→‎Kinds of Gurus: added translations
Line 84: Line 84:  
वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम्। यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः॥२७३॥
 
वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम्। यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः॥२७३॥
   −
O Devi! One who is well versed in the subject matter (knowledge) that makes up laukika shastras (worldly subjects) such a guru is to be understood as Suchaka (सुचकः).
+
O Devi! One who teaches the words and letters and the laukika shastras (worldly subjects) such a guru is to be understood as Suchaka (सुचकः).
    
वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम्। प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति॥२७४॥
 
वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम्। प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति॥२७४॥
 +
 +
O Parvati! One who teaches the dharmas and adharmas associated with varnashramas, know that such a preceptor is called as Vachaka
    
पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति। स गुरुर्बोधको भूयादुभयोरयमुत्तमः॥२७५॥
 
पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति। स गुरुर्बोधको भूयादुभयोरयमुत्तमः॥२७५॥
 +
 +
O Parvati! One who initiates by giving the Panchakshari and other mantras, such a guru is called Bodhaka, who is superior to the others as given above (Suchaka and Vachaka)
    
मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम्। निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः॥२७६॥
 
मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम्। निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः॥२७६॥
 +
 +
Those gurus teaching the usage of mantras with bad intentions (like for attracting, inflicting death, and controlling a person) is to be avoided and is thus Nishiddha Guru say the Panditas who realize the supreme being.
    
अनित्यमिति निर्दिश्य संसारं संकटालयम्। वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये॥२७७॥
 
अनित्यमिति निर्दिश्य संसारं संकटालयम्। वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये॥२७७॥
 +
 +
O Priya! That guru who shows the way to Vairagya (detachment) by the making the student realize that the world which is not eternal is full of miseries and pains, such a guru is called Vihitaguru.
    
तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति। कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः॥२७८॥
 
तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति। कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः॥२७८॥
   −
सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः। जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः॥२७९॥
+
O Parvati! Those gurus who prevents rebirth by imparting the knowledge of Tatvamasi and other Mahavakyas is called Karanaguru.
 
  −
बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः। लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम्॥२८०॥
     −
एवं बहुविधा लोके गुरवः सन्ति पार्वति। तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः॥२८१॥
+
सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः। जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः॥२७९॥ बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः। लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम्॥२८०॥ एवं बहुविधा लोके गुरवः सन्ति पार्वति। तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः॥२८१॥
   −
suchaka, vachaka, bodhaka, nishiddhaguru, vihitaguru, karanaguru, paramaguru, mahaguru,
+
One who clears all doubts and removes the fear of birth and death (all fears) such a guru is called Paramaguru. Such a guru obtained by the punya (merits) accrued in different births, obtaining whom one is totally released from the bonds of samsara is the Mahaguru. Such are the different gurus in the world but one should serve the Paramaguru at any cost.
    
== References ==
 
== References ==
 
<references />
 
<references />
 
[[Category:Education Series]]
 
[[Category:Education Series]]

Navigation menu