Changes

Jump to navigation Jump to search
m
tagging+80
Line 349: Line 349:  
वैशम्पायन उवाच
 
वैशम्पायन उवाच
   −
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्।
+
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्।
 +
जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे॥ 3-3-80
 +
द्रौपद्या सह सङ्गम्य वन्द्यमानस्तया प्रभुः।
 +
महानसे तदानीं तु साधयामास पाण्डवः॥ 3-3-81
 +
संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम्।
 +
अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान्॥ 3-3-82
 +
भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि।
 +
शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः॥ 3-3-83
 +
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती।
 +
द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च।
 +
एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः॥ 3-3-84
 +
कामान्मनोऽभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः।
 +
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु।
 +
यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः॥ 3-3-85
 +
[[:Category:Serving Brahmanas|''Serving Brahmanas'']] [[:Category:Akshaypatra|''Akshaypatra'']] [[:Category:अक्षयपात्र|''अक्षयपात्र'']]
   −
जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे॥ 3-3-80
+
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः।
 
+
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम्॥ 3-3-86
द्रौपद्या सह सङ्गम्य वन्द्यमानस्तया प्रभुः।
+
[[:Category:Kamyavan|''Kamyavan'']] [[:Category:काम्यवन|''काम्यवन'']]
 
  −
महानसे तदानीं तु साधयामास पाण्डवः॥ 3-3-81
  −
 
  −
संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम्।
  −
 
  −
अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान्॥ 3-3-82
  −
 
  −
भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि।
  −
 
  −
शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः॥ 3-3-83
  −
 
  −
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती।
  −
 
  −
द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च।
  −
 
  −
एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः॥ 3-3-84
  −
 
  −
कामान्मनोऽभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः।
  −
 
  −
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु।
  −
 
  −
यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः॥ 3-3-85
  −
 
  −
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः।
  −
 
  −
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम्॥ 3-3-86
      
जनमेजयः पुष्पोपहारबलिभिर्बहुशश्च यथाविधि।
 
जनमेजयः पुष्पोपहारबलिभिर्बहुशश्च यथाविधि।
40

edits

Navigation menu