Changes

Jump to navigation Jump to search
no edit summary
Line 382: Line 382:       −
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।
+
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।
 +
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्॥ 1-1-107
 +
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।
 +
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः॥ 1-1-108
 +
इदं शतसहसाख्यं[स्रं तु] लोकानां पुण्यकर्मणाम्।
 +
उपाख्यानैः सह ज्ञेयमाद्यं भारतमुत्तमम्॥ 1-1-109
 +
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।
 +
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः॥ 1-1-110
 +
ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः।
 +
अनुक्रमणिकाध्यायं वृत्तानां[न्तं] सर्वपर्वणाम्॥ 1-1-111
 +
[[:Category:Mahabharata|''Mahabharata'']] [[:Category:Contents|''Contents'']]
 +
[[:Category:महाभारत|''महाभारत'']] [[:Category:विषय|''विषय'']] [[:Category:महाभारतके विषय|''महाभारतके विषय'']]
   −
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्॥ 1-1-107
  −
  −
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।
  −
  −
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः॥ 1-1-108
  −
  −
इदं शतसहसाख्यं[स्रं तु] लोकानां पुण्यकर्मणाम्।
  −
  −
उपाख्यानैः सह ज्ञेयमाद्यं भारतमुत्तमम्॥ 1-1-109
  −
  −
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।
  −
  −
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः॥ 1-1-110
  −
  −
ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः।
  −
  −
अनुक्रमणिकाध्यायं वृत्तानां[न्तं] सर्वपर्वणाम्॥ 1-1-111
      
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।
 
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।
1,815

edits

Navigation menu