Changes

Jump to navigation Jump to search
Adding tags
Line 1: Line 1:  
जनमेजय उवाच
 
जनमेजय उवाच
   −
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
+
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
 +
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम॥ 3-1-1
 +
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्।
 +
किमकुर्वत कौरव्या मम पूर्वपितामहाः॥ 3-1-2
 +
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः।
 +
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः॥ 3-1-3
 +
के वै तानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्।
 +
किमाचाराः किमाहाराः क्व च वासो महात्मनाम्॥ 3-1-4
 +
कथं च द्वादश समा वने तेषां महामुने।
 +
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्॥ 3-1-5
 +
[[:Category:Pandavas leave for exile|''Pandavas leave for exile'']]
   −
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम॥ 3-1-1
+
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्।
 +
पतिव्रता महाभागा सततं सत्यवादिनी॥ 3-1-6
 +
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत।
 +
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन॥ 3-1-7
 +
[[:Category:Pandavas leave for exile|''Pandavas leave for exile'']] [[:Category:Qualities of Draupadi|''Qualities of Draupadi'']] [[:Category:द्रौपदी|''द्रौपदी'']]
   −
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्।
+
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्।
 +
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे॥ 3-1-8
 +
वैशम्पायन उवाच
 +
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
 +
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्॥ 3-1-9
 +
वर्धमानपुरद्वारादभिनिष्क्रम्य पाण्डवाः।
 +
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया॥ 3-1-10
 +
इन्द्रसेनादयश्चैव भृत्याः परि चतुर्दश।
 +
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः॥ 3-1-11
 +
गतानेतान्विदित्वा तु पौराः शोकाभिपीडिताः।
 +
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्॥ 3-1-12
 +
[[:Category:Pandavas leave for exile|''Pandavas leave for exile'']]
   −
किमकुर्वत कौरव्या मम पूर्वपितामहाः॥ 3-1-2
+
ऊचुर्विगतसंत्रासाः समागम्य परस्परम्।
 +
पौरा ऊचुः।
 +
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः॥ 3-1-13
 +
यत्र दुर्योधनः पापः सौबलयेन[लेनाभि]पालितः।
 +
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति॥ 3-1-14
 +
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्।
 +
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति॥ 3-1-15
 +
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः।
 +
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः॥ 3-1-16
 +
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः।
 +
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः॥ 3-1-17
 +
[[:Category:दुर्योधन|''दुर्योधन'']]
   −
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः।
+
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः।
 
+
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः॥ 3-1-18
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः॥ 3-1-3
+
[[:Category:पांडव|''पांडव'']]
 
  −
के वै तानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्।
  −
 
  −
किमाचाराः किमाहाराः क्व च वासो महात्मनाम्॥ 3-1-4
  −
 
  −
कथं च द्वादश समा वने तेषां महामुने।
  −
 
  −
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्॥ 3-1-5
  −
 
  −
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्।
  −
 
  −
पतिव्रता महाभागा सततं सत्यवादिनी॥ 3-1-6
  −
 
  −
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत।
  −
 
  −
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन॥ 3-1-7
  −
 
  −
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्।
  −
 
  −
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे॥ 3-1-8
  −
 
  −
वैशम्पायन उवाच
  −
 
  −
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
  −
 
  −
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्॥ 3-1-9
  −
 
  −
वर्धमानपुरद्वारादभिनिष्क्रम्य पाण्डवाः।
  −
 
  −
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया॥ 3-1-10
  −
 
  −
इन्द्रसेनादयश्चैव भृत्याः परि चतुर्दश।
  −
 
  −
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः॥ 3-1-11
  −
 
  −
गतानेतान्विदित्वा तु पौराः शोकाभिपीडिताः।
  −
 
  −
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्॥ 3-1-12
  −
 
  −
ऊचुर्विगतसंत्रासाः समागम्य परस्परम्।
  −
 
  −
पौरा ऊचुः।
  −
 
  −
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः॥ 3-1-13
  −
 
  −
यत्र दुर्योधनः पापः सौबलयेन[लेनाभि]पालितः।
  −
 
  −
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति॥ 3-1-14
  −
 
  −
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्।
  −
 
  −
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति॥ 3-1-15
  −
 
  −
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः।
  −
 
  −
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः॥ 3-1-16
  −
 
  −
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः।
  −
 
  −
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः॥ 3-1-17
  −
 
  −
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः।
  −
 
  −
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः॥ 3-1-18
      
वैशम्पायन उवाच
 
वैशम्पायन उवाच
Line 95: Line 67:  
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः॥ 3-1-22
 
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः॥ 3-1-22
   −
श्रूयन्तां चाभिधास्यामो गुणदोषान्नरर्षभाः।
+
श्रूयन्तां चाभिधास्यामो गुणदोषान्नरर्षभाः।
 
+
शुभाशुभाधिवासेन संसर्गः कुरुते यथा॥ 3-1-23
शुभाशुभाधिवासेन संसर्गः कुरुते यथा॥ 3-1-23
+
अपोवस्त्रं तिलान्[वस्त्रमापस्तिलान्] भूमिं गन्धो वासयते यथा।
 
+
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥ 3-1-24
अपोवस्त्रं तिलान्[वस्त्रमापस्तिलान्] भूमिं गन्धो वासयते यथा।
+
मोहजालस्य योनिर्हि मूढैरेव समागमः।
 
+
अहन्यहनि धर्मस्य योनिः साधुसमागमः॥ 3-1-25
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥ 3-1-24
+
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः।
 
+
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥ 3-1-26
मोहजालस्य योनिर्हि मूढैरेव समागमः।
+
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च।
 
+
ते सेव्यास्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी॥ 3-1-27
अहन्यहनि धर्मस्य योनिः साधुसमागमः॥ 3-1-25
+
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु।
 
+
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्॥ 3-1-28
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः।
+
असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासनात्।
 
+
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः॥ 3-1-29
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥ 3-1-26
+
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्।
 
+
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥ 3-1-30
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च।
+
अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः।
 
+
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः।
ते सेव्यास्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी॥ 3-1-27
+
लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसम्मताः॥ 3-1-31
 
+
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः।
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु।
+
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः॥ 3-1-32
 
+
[[:Category:association|''association'']]
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्॥ 3-1-28
  −
 
  −
असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासनात्।
  −
 
  −
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः॥ 3-1-29
  −
 
  −
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्।
  −
 
  −
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥ 3-1-30
  −
 
  −
अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः।
  −
 
  −
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः।
  −
 
  −
लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसम्मताः॥ 3-1-31
  −
 
  −
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः।
  −
 
  −
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः॥ 3-1-32
      
युधिष्ठिर उवाच
 
युधिष्ठिर उवाच
   −
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः।
+
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः।
 
+
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः॥ 3-1-33
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः॥ 3-1-33
+
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः।
 
+
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया॥ 3-1-34
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः।
+
भीष्मः पितामहो राजा विदुरो जननी च मे।
 
+
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये॥ 3-1-35
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया॥ 3-1-34
+
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः।
 
+
युष्माभिः सहिताः सर्वे शोकसन्तापविह्वलाः॥ 3-1-36
भीष्मः पितामहो राजा विदुरो जननी च मे।
+
निवर्ततागता दूरं समागमनशापिताः।
 
+
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः॥ 3-1-37
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये॥ 3-1-35
+
एतद्धि मम कार्याणां परमं हृदि संस्थितम्।
 
+
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति॥ 3-1-38
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः।
+
[[:Category:Duty|''Duty'']] [[:Category:Responsibility|''Responsibility'']]
 
  −
युष्माभिः सहिताः सर्वे शोकसन्तापविह्वलाः॥ 3-1-36
  −
 
  −
निवर्ततागता दूरं समागमनशापिताः।
  −
 
  −
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः॥ 3-1-37
  −
 
  −
एतद्धि मम कार्याणां परमं हृदि संस्थितम्।
  −
 
  −
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति॥ 3-1-38
      
वैशम्पायन उवाच
 
वैशम्पायन उवाच
   −
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः।
+
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः।
 
+
चक्रुरार्तस्वरं घोरं हा राजन्निति संहताः॥ 3-1-39
चक्रुरार्तस्वरं घोरं हा राजन्निति संहताः॥ 3-1-39
+
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः।
 
+
अकामाः सन्न्यवर्तन्त समागम्याथ पाण्डवान्॥ 3-1-40
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः।
+
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः।
 
+
आजग्मुर्जाह्नवीतीरे प्रमाण आख्यं महावटम्॥ 3-1-41
अकामाः सन्न्यवर्तन्त समागम्याथ पाण्डवान्॥ 3-1-40
+
ते तं दिवसशेषेण वटं गत्वा तु पाण्डवाः।
 
+
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि॥ 3-1-42
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः।
+
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्षिताः।
 
+
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः॥ 3-1-43
आजग्मुर्जाह्नवीतीरे प्रमाण आख्यं महावटम्॥ 3-1-41
+
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः।
 
+
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः॥ 3-1-44
ते तं दिवसशेषेण वटं गत्वा तु पाण्डवाः।
+
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे।
 
+
ब्रह्मघोषपुरस्कारः संजल्पः समजायत॥ 3-1-45
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि॥ 3-1-42
+
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः।
 
+
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्॥ 3-1-46
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्षिताः।
+
[[:Category:वनवास|''वनवास'']]
 
  −
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः॥ 3-1-43
  −
 
  −
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः।
  −
 
  −
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः॥ 3-1-44
  −
 
  −
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे।
  −
 
  −
ब्रह्मघोषपुरस्कारः संजल्पः समजायत॥ 3-1-45
  −
 
  −
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः।
  −
 
  −
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्॥ 3-1-46
      
@राजा तु भ्रातृभिस्सार्धं तथा सर्वैस्सुहृद्गणैः।
 
@राजा तु भ्रातृभिस्सार्धं तथा सर्वैस्सुहृद्गणैः।
40

edits

Navigation menu