Changes

Jump to navigation Jump to search
adding translation
Line 50: Line 50:  
Gurugita aptly summarizes the characteristics of a Guru  <blockquote>ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः। षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये॥१७२॥ (Guru. Gita.2.172)<ref>Guru Gita ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_%E0%A4%B5%E0%A5%83%E0%A4%B9%E0%A4%A6_%E0%A5%A8 Adhyaya 2])</ref></blockquote>One who has these six qualities - jnana (ज्ञानं । knowledge), personal experience (स्वानुभवः), peace (शान्तिः), disinclination towards worldly objects (र्वैराग्यं), eloquence in speech (वक्तृता), consistency (धृतिः) - is none other than the supreme Guru.<blockquote>चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः। मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते॥२७०॥</blockquote>In one who is skilled, intelligent, knowledgeable about the Supreme, virtuous (pure) and tranquil at heart - such a person is endowed with greatness.<blockquote>गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः। कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः॥२७१॥</blockquote>A guru is one who is peaceful, virtuous, a person of few words, clean of kama (desires) and krodha (anger) and who conducts himself well, and has overcome the senses.
 
Gurugita aptly summarizes the characteristics of a Guru  <blockquote>ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः। षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये॥१७२॥ (Guru. Gita.2.172)<ref>Guru Gita ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_%E0%A4%B5%E0%A5%83%E0%A4%B9%E0%A4%A6_%E0%A5%A8 Adhyaya 2])</ref></blockquote>One who has these six qualities - jnana (ज्ञानं । knowledge), personal experience (स्वानुभवः), peace (शान्तिः), disinclination towards worldly objects (र्वैराग्यं), eloquence in speech (वक्तृता), consistency (धृतिः) - is none other than the supreme Guru.<blockquote>चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः। मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते॥२७०॥</blockquote>In one who is skilled, intelligent, knowledgeable about the Supreme, virtuous (pure) and tranquil at heart - such a person is endowed with greatness.<blockquote>गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः। कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः॥२७१॥</blockquote>A guru is one who is peaceful, virtuous, a person of few words, clean of kama (desires) and krodha (anger) and who conducts himself well, and has overcome the senses.
   −
Shabdakalpadruma<ref name=":3" />
+
Shabdakalpadruma<ref name=":3" /> defines the characteristics of a Guru who gives mantra upadesha to knowledge seekers.
 
: मन्त्रदगुरोर्लक्षणं यथा ।
 
: मन्त्रदगुरोर्लक्षणं यथा ।
 
: गकारः सिद्धिदः प्रोक्तो रेफः पापस्य हारकः । उकारो विष्णुरव्यक्तस्त्रितयात्मा गुरुः परः ॥
 
: गकारः सिद्धिदः प्रोक्तो रेफः पापस्य हारकः । उकारो विष्णुरव्यक्तस्त्रितयात्मा गुरुः परः ॥
 +
The Ga (गकारः) in the word Guru is said to stand for conferring Siddhi (giver of perfection), and Ra (रेफः) is said to dispel Papam (sin). Ukara (उकारः) in the word Guru stands for Avyakta Vishnu (Brahman), thus three fold in meaning is the Guru.
 
: शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् । शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ॥
 
: शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् । शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ॥
 
: आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः । निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ॥
 
: आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः । निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ॥

Navigation menu