Changes

Jump to navigation Jump to search
→‎Taittriyopanishad: corrected reference
Line 13: Line 13:     
=== Taittriyopanishad ===
 
=== Taittriyopanishad ===
The famous words of Taittiriya Upanishad may be recollected where at the end of the student's vedic education the teacher should instruct thus :  <blockquote>वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः ।... सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् ॥ १ ॥ मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । (Tait. Upan. Shik. 12.1-2)<ref>Taittriya Upanishad ([https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A6%E0%A4%A4%E0%A5%8D/%E0%A4%B6%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BE%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%80#%E0%A5%A5_%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%B6%E0%A5%8A%E0%A4%BD%E0%A4%A8%E0%A5%81%E0%A4%B5%E0%A4%BE%E0%A4%95%E0%A4%83_%E0%A5%A5 Shiksha Valli Anuvaka 12])</ref></blockquote><blockquote>vēdamanūcyācāryō'ntēvāsinamanuśāsti । satyaṁ vada । dharmaṁ cara । svādhyāyānmā pramadaḥ ।... satyānna pramaditavyam। dharmānna pramaditavyam । kuśalānna pramaditavyam । bhūtyai na pramaditavyam । svādhyāyapravacanābhyāṁ na pramaditavyam । dēvapitr̥kāryābhyāṁ na pramaditavyam ॥ 1 ॥ mātr̥dēvō bhava । pitr̥dēvō bhava । ācāryadēvō bhava । atithidēvō bhava ।</blockquote>Speak Satyam (Truth). Practice Dharma (Righteousness). Make no mistake about the study of the Veda. Do not be inadvertent about the truth. Do not falter from Dharma. Show no neglect in performance of auspicious deeds. Do not be indifferent from duties towards other beings.<ref name=":03">N. S. Ananta Rangacharya (2003) ''Principal Upanishads (Isa, Kena, Katha, Prasna, Mundaka, Mandookya, Taittiriya, Mahanarayana, Svetasvatara) Volume 1.'' Bangalore : Sri Rama Printers</ref>  
+
The famous words of Taittiriya Upanishad may be recollected where at the end of the student's vedic education the teacher should instruct thus :  <blockquote>वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः ।... सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् ॥ १ ॥ मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । (Tait. Upan. Shik. 11.1-2)<ref>Taittriya Upanishad [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A6%E0%A4%A4%E0%A5%8D/%E0%A4%B6%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BE%E0%A4%B5%E0%A4% (Shiksha Valli Anuvaka 11])</ref></blockquote><blockquote>vēdamanūcyācāryō'ntēvāsinamanuśāsti । satyaṁ vada । dharmaṁ cara । svādhyāyānmā pramadaḥ ।... satyānna pramaditavyam। dharmānna pramaditavyam । kuśalānna pramaditavyam । bhūtyai na pramaditavyam । svādhyāyapravacanābhyāṁ na pramaditavyam । dēvapitr̥kāryābhyāṁ na pramaditavyam ॥ 1 ॥ mātr̥dēvō bhava । pitr̥dēvō bhava । ācāryadēvō bhava । atithidēvō bhava ।</blockquote>Speak Satyam (Truth). Practice Dharma (Righteousness). Make no mistake about the study of the Veda. Do not be inadvertent about the truth. Do not falter from Dharma. Show no neglect in performance of auspicious deeds. Do not be indifferent from duties towards other beings.<ref name=":03">N. S. Ananta Rangacharya (2003) ''Principal Upanishads (Isa, Kena, Katha, Prasna, Mundaka, Mandookya, Taittiriya, Mahanarayana, Svetasvatara) Volume 1.'' Bangalore : Sri Rama Printers</ref>  
    
=== Mahabharata ===
 
=== Mahabharata ===

Navigation menu