Changes

Jump to navigation Jump to search
Line 22: Line 22:     
== In Puranas and Itihasa ==
 
== In Puranas and Itihasa ==
'''Vishnu And Agni Purana, and Mahabharata''' lists the Saptarshis as follows      <blockquote>वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)<ref>Vishnu Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Amsha 3 Adhyaya 32])</ref></blockquote><blockquote>वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः । विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ (Agni. Pura. 150.9)<ref>Agni Purana ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A6 Adhyaya 150])</ref></blockquote><blockquote>कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ (Maha. 13.93.21)</blockquote>Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the sapta rshi's.
+
'''Vishnu And Agni Purana, and Mahabharata''' lists the Saptarshis as follows      <blockquote>वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)<ref>Vishnu Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Amsha 3 Adhyaya 32])</ref></blockquote><blockquote>वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः । विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ (Agni. Pura. 150.9)<ref>Agni Purana ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A6 Adhyaya 150])</ref></blockquote><blockquote>कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ (Maha. 13.93.21)</blockquote>Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the sapta rshi's. Manvantaras are not mentioned in this context.
    
== In Manvantaras ==
 
== In Manvantaras ==
Line 34: Line 34:  
|-
 
|-
 
|1
 
|1
|Svayambhuva Manu
+
|स्वायम्भुवमनुः ॥ Svayambhuva Manu  
 
|स्वायम्भुवमन्वन्तरे मरीचिः । अत्रिः । अङ्गिराः । पुलस्त्यः । पुलहः । क्रतुः । वशिष्ठः ।
 
|स्वायम्भुवमन्वन्तरे मरीचिः । अत्रिः । अङ्गिराः । पुलस्त्यः । पुलहः । क्रतुः । वशिष्ठः ।
 
Marichi, Atri, Angiras, Pulastya, Pulaha, Kratu, and Vashishta
 
Marichi, Atri, Angiras, Pulastya, Pulaha, Kratu, and Vashishta
Line 44: Line 44:  
|-
 
|-
 
|2
 
|2
|Svarochisha Manu
+
|स्वारोचिषमनुः॥ Svarochisha Manu
 
|स्वारोचिषे उर्जस्तम्भादयः ।
 
|स्वारोचिषे उर्जस्तम्भादयः ।
 
Urja, Stambha, Prańa, Dattoli, Rishabha, Nischara, and Arvavira as per Markandeya Purana.
 
Urja, Stambha, Prańa, Dattoli, Rishabha, Nischara, and Arvavira as per Markandeya Purana.
Line 52: Line 52:  
|-
 
|-
 
|3
 
|3
|Uttama Manu
+
|उत्तममनुः ॥ Uttama Manu
 
|उत्तमे वशिष्ठसुताः प्रमदादयः ।  
 
|उत्तमे वशिष्ठसुताः प्रमदादयः ।  
   Line 61: Line 61:  
|-
 
|-
 
|4
 
|4
|Tamasa Manu
+
|तामसमनुः ॥ Tamasa Manu
 
|तामसे ज्योतिर्धामादयः ।
 
|तामसे ज्योतिर्धामादयः ।
 
Jyotirdhama, Prithu, Kavya, Chaitra, Agni, Balaka, and Pivara.
 
Jyotirdhama, Prithu, Kavya, Chaitra, Agni, Balaka, and Pivara.
Line 69: Line 69:  
|-
 
|-
 
|5
 
|5
|Raivata Manu
+
|रैवतमनुः ॥ Raivata Manu
 
|रैवते हिरण्यरोमा वेदशिरा ऊर्द्ध्वबाहुरित्यादयः ।
 
|रैवते हिरण्यरोमा वेदशिरा ऊर्द्ध्वबाहुरित्यादयः ।
 
Hirannyaroma, Vedasrí, Urddhabahu, Vedabahu, Sudhaman, Parjanya, and Mahámuni.
 
Hirannyaroma, Vedasrí, Urddhabahu, Vedabahu, Sudhaman, Parjanya, and Mahámuni.
Line 79: Line 79:  
|-
 
|-
 
|6
 
|6
|Chakshusha Manu
+
|चाक्षषमनुः ॥ Chakshusha Manu
 
|चाक्षषे हर्य्यश्मद्वीरकादयः ।
 
|चाक्षषे हर्य्यश्मद्वीरकादयः ।
 
Sumedhas, Virajas, Havishmat, Uttama, Madhu, Abhináman, and Sahishnnu.
 
Sumedhas, Virajas, Havishmat, Uttama, Madhu, Abhináman, and Sahishnnu.
Line 87: Line 87:  
|-
 
|-
 
|7
 
|7
|Vaivasvata Manu
+
|वैवस्वतमनुः ॥ Vaivasvata Manu
 
|वैवस्वताख्यवर्त्तमानमन्वन्तरे कश्यपः । अत्रिः । वशिष्ठः । विश्वामित्रः । गौतमः । जमदग्निः । भरद्वाजः ॥  
 
|वैवस्वताख्यवर्त्तमानमन्वन्तरे कश्यपः । अत्रिः । वशिष्ठः । विश्वामित्रः । गौतमः । जमदग्निः । भरद्वाजः ॥  
   Line 98: Line 98:  
|-
 
|-
 
|8
 
|8
|Savarni Manu
+
|सावर्णिकमनुः ॥ Savarni Manu
 
|सावर्णिके गालवः । दीप्तिमान् । परशुरामः । अश्वत्थामा । कृपः । ऋष्यशृङ्गः । व्यासः ।
 
|सावर्णिके गालवः । दीप्तिमान् । परशुरामः । अश्वत्थामा । कृपः । ऋष्यशृङ्गः । व्यासः ।
   Line 109: Line 109:  
|-
 
|-
 
|9
 
|9
|Daksha Savarni Manu
+
|दक्षसावर्णिकमनुः ॥ Daksha Savarni Manu
 
|दक्षसावर्णिके द्युतिमदाद्याः ।
 
|दक्षसावर्णिके द्युतिमदाद्याः ।
   Line 120: Line 120:  
|-
 
|-
 
|10
 
|10
|Brahma Savarni Manu
+
|ब्रह्मसावर्णिकमनुः ॥ Brahma Savarni Manu
 
|ब्रह्मसावर्णिके हविष्मत्सुकृतसत्यजयमूर्त्त्याद्याः ।
 
|ब्रह्मसावर्णिके हविष्मत्सुकृतसत्यजयमूर्त्त्याद्याः ।
   Line 135: Line 135:  
|-
 
|-
 
|11
 
|11
|Dharma Savarni Manu
+
|धर्म्मसावर्णिकमनुः ॥ Dharma Savarni Manu
 
|धर्म्मसावर्णिके अरुणादयः ।
 
|धर्म्मसावर्णिके अरुणादयः ।
   Line 148: Line 148:  
|-
 
|-
 
|12
 
|12
|Rudra Savarni Manu
+
|रुद्रसावर्णिकमनुः ॥ Rudra Savarni Manu
 
|रुद्रसावर्णिके तपोमूर्त्त्यादयः ।
 
|रुद्रसावर्णिके तपोमूर्त्त्यादयः ।
   Line 159: Line 159:  
|-
 
|-
 
|13
 
|13
|Deva Savarni Manu (Rouchya)
+
|देवसावर्णिकमनुः ॥ Deva Savarni Manu (Rouchya)
 
|देवसावर्णिके निर्म्मोहतत्त्वदर्श्याद्याः । मार्कण्डेयपुराणमते अयं त्रयोदशमनुः रौच्याख्ययाभिहितः ।
 
|देवसावर्णिके निर्म्मोहतत्त्वदर्श्याद्याः । मार्कण्डेयपुराणमते अयं त्रयोदशमनुः रौच्याख्ययाभिहितः ।
 
Nirmoha, Tatvadersi, Nishprakampa, Nirutmukha, Dhyutiman, Avyaya and Sutapas
 
Nirmoha, Tatvadersi, Nishprakampa, Nirutmukha, Dhyutiman, Avyaya and Sutapas
Line 171: Line 171:  
|-
 
|-
 
|14
 
|14
|Indra Savarni or Bhaitya
+
|इन्द्रसावर्णिकमनुः ॥ Indra Savarni or Bhoutya (भौत्यः)
 
|इन्द्रसावर्णिके अग्निबाहुशुचिशुद्धमागधाद्याः सप्तर्षयः । मार्कण्डेयपुराणमतेऽयं भौत्याख्ययाभिहितः ।
 
|इन्द्रसावर्णिके अग्निबाहुशुचिशुद्धमागधाद्याः सप्तर्षयः । मार्कण्डेयपुराणमतेऽयं भौत्याख्ययाभिहितः ।
   −
Agnidhra, Agnibahu, Suchi, Yukta, Madhava, Sukra, Ajita
+
Agnidhra, Agnibahu, Suchi, Yukta, Madhava, Sukra, Ajita. According to Markandeya Purana this Manu is called by the name Bhoutya.
 
|यथा तत्रैव ९९ । १ ।
 
|यथा तत्रैव ९९ । १ ।
  

Navigation menu