Changes

Jump to navigation Jump to search
→‎In Astronomy: adding content
Line 52: Line 52:  
|-
 
|-
 
|3
 
|3
|Auttami Manu
+
|Uttama Manu
 
|उत्तमे वशिष्ठसुताः प्रमदादयः ।  
 
|उत्तमे वशिष्ठसुताः प्रमदादयः ।  
   Line 138: Line 138:  
|धर्म्मसावर्णिके अरुणादयः ।
 
|धर्म्मसावर्णिके अरुणादयः ।
   −
Havishman, Varishta, Rsthti, Aruni,  
+
Havishman, Varishta, Rsthti, Aruni, Nischara, Anagha, Mahamuni
 
|Markandeya Purana (94.19-20) यथा मार्कण्डेये ९४ । १९-२० ।
 
|Markandeya Purana (94.19-20) यथा मार्कण्डेये ९४ । १९-२० ।
   Line 161: Line 161:  
|Deva Savarni Manu (Rouchya)
 
|Deva Savarni Manu (Rouchya)
 
|देवसावर्णिके निर्म्मोहतत्त्वदर्श्याद्याः । मार्कण्डेयपुराणमते अयं त्रयोदशमनुः रौच्याख्ययाभिहितः ।
 
|देवसावर्णिके निर्म्मोहतत्त्वदर्श्याद्याः । मार्कण्डेयपुराणमते अयं त्रयोदशमनुः रौच्याख्ययाभिहितः ।
 +
Nirmoha, Tatvadersi, Nishprakampa, Nirutmukha, Dhyutiman, Avyaya and Sutapas
 
|Markandeya Purana (94.27-30) यथा, तत्रैव ९४ । २७-३० ।
 
|Markandeya Purana (94.27-30) यथा, तत्रैव ९४ । २७-३० ।
    
त्रयोदशस्य पर्य्याये रौच्याख्यस्य मनोः सुतान् ।
 
त्रयोदशस्य पर्य्याये रौच्याख्यस्य मनोः सुतान् ।
  −
सप्तर्षीं श्च नृपांश्चैव गदतो मे निशामय ॥
  −
  −
सुधर्म्माणः सुरास्तत्र सुकर्म्माणस्तथापरे ।
  −
  −
सुशर्म्माणः सुरा ह्येते समस्ता मुनिसत्तम ॥
  −
  −
महाबलो महावीर्य्यस्तेषामिन्द्रो दिवस्पतिः ।
  −
  −
भविष्यानथ सप्तर्षीन् गदतो मे निशामय ॥
      
धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्मुकः ।
 
धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्मुकः ।
Line 183: Line 174:  
|इन्द्रसावर्णिके अग्निबाहुशुचिशुद्धमागधाद्याः सप्तर्षयः । मार्कण्डेयपुराणमतेऽयं भौत्याख्ययाभिहितः ।
 
|इन्द्रसावर्णिके अग्निबाहुशुचिशुद्धमागधाद्याः सप्तर्षयः । मार्कण्डेयपुराणमतेऽयं भौत्याख्ययाभिहितः ।
   −
Agnidhra, Agnibahu, Suchi, Mukta, Madhava, Sukra, Ajita
+
Agnidhra, Agnibahu, Suchi, Yukta, Madhava, Sukra, Ajita
 
|यथा तत्रैव ९९ । १ ।
 
|यथा तत्रैव ९९ । १ ।
   Line 200: Line 191:     
== In Astronomy ==
 
== In Astronomy ==
<blockquote>सप्तर्षि मण्डलं नित्यं तस्याधस्तात्प्रकीर्तितम् ।। मरीचिश्च वसिष्ठश्च अङ्गिराश्चात्रिरेव च ।। २२ ।।</blockquote><blockquote>पुलस्त्यः पुलहश्चैव क्रतुस्सप्तर्षयोऽमलाः ।। वशिष्ठमाश्रिता साध्वी तेषाम्मध्यादरुन्धती ।। २३ ।। (Vish. Dhar. 1.106.22-23)<ref>Vishnudharmottara Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/_%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A7/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A6%E0%A5%AC Kanda 1 Adhyaya 106])</ref></blockquote>Brihat Samhita gives the Seven Rshis' names as:
+
The Ursa Major constellation in the sky is called Saptarshi mandala according to the astronomical terminology. Astronomical texts describe the Saptarshis as the representatives of Brahma serving for a period of Manvantara and merging into the Brahman at the time of Pralaya.<blockquote>सप्तर्षि मण्डलं नित्यं तस्याधस्तात्प्रकीर्तितम् ।। मरीचिश्च वसिष्ठश्च अङ्गिराश्चात्रिरेव च ।। २२ ।।</blockquote><blockquote>पुलस्त्यः पुलहश्चैव क्रतुस्सप्तर्षयोऽमलाः ।। वशिष्ठमाश्रिता साध्वी तेषाम्मध्यादरुन्धती ।। २३ ।। (Vish. Dhar. 1.106.22-23)<ref>Vishnudharmottara Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/_%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A7/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A6%E0%A5%AC Kanda 1 Adhyaya 106])</ref></blockquote>Brihat Samhita gives the Seven Rshis' names as:
 
* Marichi
 
* Marichi
 
* Vasistha
 
* Vasistha

Navigation menu