Changes

Jump to navigation Jump to search
Line 25: Line 25:     
== In Puranas and Itihasa ==
 
== In Puranas and Itihasa ==
'''Vishnu And Agni Purana''' lists the Saptarshis as follows      <blockquote>वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)<ref>Vishnu Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Amsha 3 Adhyaya 32])</ref></blockquote><blockquote>वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः । विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ (Agni. Pura. 150.9)<ref>Agni Purana ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A6 Adhyaya 150])</ref></blockquote>
+
'''Vishnu And Agni Purana, and Mahabharata''' lists the Saptarshis as follows      <blockquote>वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)<ref>Vishnu Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Amsha 3 Adhyaya 32])</ref></blockquote><blockquote>वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः । विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ (Agni. Pura. 150.9)<ref>Agni Purana ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A6 Adhyaya 150])</ref></blockquote><blockquote>कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ (Maha. 13.93.21)</blockquote>Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the sapta rshi's.
Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the sapta rshi's.
  −
 
  −
'''Mahabharata''' presents the Saptarishis as follows  <blockquote>कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ (Maha. 13.93.21)</blockquote>Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya and Vasishta.
  −
 
  −
== In Astronomy ==
  −
<blockquote>सप्तर्षि मण्डलं नित्यं तस्याधस्तात्प्रकीर्तितम् ।। मरीचिश्च वसिष्ठश्च अङ्गिराश्चात्रिरेव च ।। २२ ।।</blockquote><blockquote>पुलस्त्यः पुलहश्चैव क्रतुस्सप्तर्षयोऽमलाः ।। वशिष्ठमाश्रिता साध्वी तेषाम्मध्यादरुन्धती ।। २३ ।। (Vish. Dhar. 1.106.22-23)<ref>Vishnudharmottara Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/_%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A7/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A6%E0%A5%AC Kanda 1 Adhyaya 106])</ref></blockquote>Brihat Samhita gives the Seven Rshis' names as:
  −
* Marichi
  −
* Vasistha
  −
* Angiras
  −
* Atri
  −
* Pulastya
  −
* Pulaha
  −
* Kratu
   
{| class="wikitable"
 
{| class="wikitable"
|+Manvantaras and Saptarshis as given in Shabdakalpadhruma (Markandeya Purana)<ref>Shabdakalpadhruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%8B See Under Word ऋषिः])</ref>
+
|+Manvantaras and Saptarshis as given in Shabdakalpadhruma Mostly from Markandeya Purana<ref>Shabdakalpadhruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%8B See Under Word ऋषिः])</ref>
 
!Number
 
!Number
 
!Name of Manvantara
 
!Name of Manvantara
!
   
!Saptarshi List
 
!Saptarshi List
 +
!Source
 
|-
 
|-
 
|1
 
|1
|Svayambhuva manu
+
|Svayambhuva Manu
|
+
|स्वायम्भुवमन्वन्तरे मरीचिः । अत्रिः । अङ्गिराः । पुलस्त्यः । पुलहः । क्रतुः । वशिष्ठः ।
: स्वायम्भुवमन्वन्तरे मरीचिः । अत्रिः । अ-
+
Marichi, Atri, Angiras, Pulastya, Pulaha, Kratu, and Vashishta
: ङ्गिराः । पुलस्त्यः । पुलहः । क्रतुः । वशिष्ठः ।
+
|Harivamsha (7.8) यथा हरिवंशे । ७ । ८ ।
: (यथा हरिवंशे । ७ । ८ ।
+
 
: “मरीचिरत्रिर्भगवानङ्गिराः पलहः क्रतुः ।
+
मरीचिरत्रिर्भगवानङ्गिराः पलहः क्रतुः ।
: पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः” ॥)
     −
:
+
पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः॥
|Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya, and Vashishtha.
   
|-
 
|-
 
|2
 
|2
 
|Svarochisha Manu
 
|Svarochisha Manu
|
+
|स्वारोचिषे उर्जस्तम्भादयः ।
: स्वारोचिषे उर्जस्तम्भादयः । (यथा, मार्कण्डेये ६७ । ४ ।
+
Urja, Stambha, Prańa, Dattoli, Rishabha, Nischara, and Arvavira as per Markandeya Purana.
: “उर्जस्तम्भस्तथा प्राणो दत्तोलिरृषभस्तथा ।
+
|Markandeya Purana (67.4) यथा, मार्कण्डेये ६७ ।४।
: निश्चरश्चार्ववीराश्च तत्र सप्तर्षयोऽभवन्” ॥)
+
 
|Urja, Stambha, Prańa, Dattoli, Rishabha, Nischara, and Arvarívat.
+
उर्जस्तम्भस्तथा प्राणो दत्तोलिरृषभस्तथा। निश्चरश्चार्ववीराश्च तत्र सप्तर्षयोऽभवन्॥
 
|-
 
|-
 
|3
 
|3
 
|Auttami Manu
 
|Auttami Manu
|
+
|उत्तमे वशिष्ठसुताः प्रमदादयः ।  
: उत्तमे वशिष्ठसुताः प्रमदादयः ।
+
 
: (यथा, मार्कण्डेये ७३ । १३ ।
+
In Uttama manvantara sons of Vashishtha: Kaukundihi, Kurundi, Dalaya, Śankha, Praváhita, Mita, and Sammita.
: “स्वतेजसा हि तपसो वशिष्ठस्य महात्मनः ।
+
|Markandeya Purana (73.13) यथा, मार्कण्डेये ७३।१३।
: तनयश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन्” ॥)
+
 
|Sons of Vashishtha: Kaukundihi, Kurundi, Dalaya, Śankha, Praváhita, Mita, and Sammita.
+
स्वतेजसा हि तपसो वशिष्ठस्य महात्मनः । तनयश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन्॥
 
|-
 
|-
 
|4
 
|4
 
|Tamasa Manu
 
|Tamasa Manu
|
+
|तामसे ज्योतिर्धामादयः ।
: तामसे ज्योतिर्धामादयः ।
+
Jyotirdhama, Prithu, Kavya, Chaitra, Agni, Balaka, and Pivara.
: (यथा मार्कण्डेये ७४ । ५९ ।
+
|Markandeya Purana (74.59) यथा मार्कण्डेये ७४।५९।
: “ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्बलकस्तथा ।
+
 
: पीवरश्च तथा ब्रह्मन् सप्त सप्तर्षयोऽभवन्” ॥)
+
ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्बलकस्तथा । पीवरश्च तथा ब्रह्मन् सप्त सप्तर्षयोऽभवन्॥
|Jyotirdhama, Prithu, Kavya, Chaitra, Agni, Vanaka, and Pivara.
   
|-
 
|-
 
|5
 
|5
 
|Raivata Manu
 
|Raivata Manu
|
+
|रैवते हिरण्यरोमा वेदशिरा ऊर्द्ध्वबाहुरित्यादयः ।
: रैवते हिरण्यरोमा वेदशिरा ऊर्द्ध्वबाहु-
+
Hirannyaroma, Vedasrí, Urddhabahu, Vedabahu, Sudhaman, Parjanya, and Mahámuni.
: रित्यादयः । (यथा मार्कण्डेये ७५ । ७३-७४ ।
+
|Markandeya Purana (75.73-74) यथा मार्कण्डेये ७५ । ७३-७४ ।
: “हिरण्यरोमा वेदश्रीरूर्द्ध्वबाहुस्तथापरः ।
+
 
: वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥
+
हिरण्यरोमा वेदश्रीरूर्द्ध्वबाहुस्तथापरः । वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥
: वशिष्ठश्च महाभागो वेदवेदान्तपारगः ।
+
 
: एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः” ॥)
+
वशिष्ठश्च महाभागो वेदवेदान्तपारगः । एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः॥
|Hirannyaroma, Vedasrí, Urddhabahu, Vedabahu, Sudhaman, Parjanya, and Mahámuni.
   
|-
 
|-
 
|6
 
|6
 
|Chakshusha Manu
 
|Chakshusha Manu
|
+
|चाक्षषे हर्य्यश्मद्वीरकादयः ।
: चाक्षषे हर्य्यश्मद्वीरकादयः ।
+
Sumedhas, Virajas, Havishmat, Uttama, Madhu, Abhináman, and Sahishnnu.
: (मार्कण्डेयमतानुयायिन उच्यन्ते तत्रैव । ७६ । ५४ ।
+
|Markandeya Purana (76.58) मार्कण्डेयमतानुयायिन उच्यन्ते तत्रैव । ७६ । ५४ ।
: “सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
+
 
: अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः” ॥)
+
सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः । अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः॥
|Sumedhas, Virajas, Havishmat, Uttama, Madhu, Abhináman, and Sahishnnu.
   
|-
 
|-
 
|7
 
|7
 
|Vaivasvata Manu
 
|Vaivasvata Manu
|
+
|वैवस्वताख्यवर्त्तमानमन्वन्तरे कश्यपः । अत्रिः । वशिष्ठः । विश्वामित्रः । गौतमः । जमदग्निः । भरद्वाजः ॥  
: ७ । वैवस्वताख्यवर्त्तमानमन्वन्तरे कश्यपः ।
+
 
: अत्रिः । वशिष्ठः । विश्वामित्रः । गौतमः । जम-
+
Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja.
: दग्निः । भरद्वाजः ॥ (यथा मार्कण्डेये ७९ । ९-१० ।
+
|Markandeya Purana (79.9-10) यथा मार्कण्डेये ७९ । ९-१० ।
: “अत्रिश्चैव वशिष्ठश्च काश्यपश्च महानृषिः ।
+
 
: गौतमश्च भरद्वालो विश्वामित्रोऽथ कौशिकः ॥
+
अत्रिश्चैव वशिष्ठश्च काश्यपश्च महानृषिः । गौतमश्च भरद्वालो विश्वामित्रोऽथ कौशिकः ॥
: तथैव पत्त्रो भगवानृचीकस्य महात्मनः
+
 
: जमदग्निस्तु सप्तैते मुनयोऽत्र तथान्तरे” )
+
तथैव पत्त्रो भगवानृचीकस्य महात्मनः ।जमदग्निस्तु सप्तैते मुनयोऽत्र तथान्तरे
|Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja.
   
|-
 
|-
 
|8
 
|8
 
|Savarni Manu
 
|Savarni Manu
|
+
|सावर्णिके गालवः । दीप्तिमान् । परशुरामः । अश्वत्थामा । कृपः । ऋष्यशृङ्गः । व्यासः ।
: सावर्णिके गालवः । दीप्तिमान् । परशु-
+
 
: रामः । अश्वत्थामा । कृपः । ऋष्यशृङ्गः । व्यासः ।
+
Galava, Diptiman, Parashurama, Asvatthama, Krpa, Rshyashringa, Vyasa
: यथा, मार्कण्डये ८० । ४ ।
+
|Markandeya Purana (80.4) यथा, मार्कण्डये ८० । ४ ।
: “रामो व्यासो गालवश्च दीप्तिमान् कृपएव च ।
+
 
: ऋष्यशृग्ङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन्” ॥
+
रामो व्यासो गालवश्च दीप्तिमान् कृपएव च । ऋष्यशृग्ङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन्॥
: रामः परशुरामः । द्रोणिरश्वत्थामा ॥)
+
 
|
+
रामः परशुरामः । द्रोणिरश्वत्थामा ॥
 
|-
 
|-
 
|9
 
|9
 
|Daksha Savarni Manu
 
|Daksha Savarni Manu
|
+
|दक्षसावर्णिके द्युतिमदाद्याः ।
: दक्षसावर्णिके द्युतिमदाद्याः ।
+
 
: (यथा मार्कण्डेये ९४ । ८ ।
+
Medhatithi, Vyasa, Satya, Jyotishman, Dyutiman, Sabala, Havyavan
: “मेधातिथिर्व्वसुः सत्यो ज्योतिष्मान् द्युतिमांस्तथा ।
+
|Markandeya Purana (94.8) यथा मार्कण्डेये ९४ । ८ ।
: सप्तर्षयोऽन्यः सबलस्तथान्यो हव्यवाहनः” )
+
 
|
+
मेधातिथिर्व्वसुः सत्यो ज्योतिष्मान् द्युतिमांस्तथा ।
 +
 
 +
सप्तर्षयोऽन्यः सबलस्तथान्यो हव्यवाहनः
 
|-
 
|-
 
|10
 
|10
 
|Brahma Savarni Manu
 
|Brahma Savarni Manu
|
+
|ब्रह्मसावर्णिके हविष्मत्सुकृतसत्यजयमूर्त्त्याद्याः ।
: ब्रह्मसावर्णिके हविष्मत्सुकृतसत्यजयमू-
+
 
: र्त्त्याद्याः । (यथा मार्कण्डेये ९४ । १०, १३, १४ ।
+
Apah, Bhutihavishman, Sukrti, Satya, Nabhaga, Apratiman, Vaasishta
: “मनोस्तु दशमस्यान्यच्छृणु मन्वन्तरं द्विज !
+
|Markandeya Purana (94.10,13,14) यथा मार्कण्डेये ९४ । १०, १३, १४ ।
: सप्तर्षींस्तान् निबोध त्वं ये भविष्यन्ति वै तदा ।
+
 
: आपो भूतिर्हविष्मांश्च सुकृती सत्यएव च ।
+
मनोस्तु दशमस्यान्यच्छृणु मन्वन्तरं द्विज ॥  
: नाभागोऽप्रतिमश्चैव वाशिष्ठश्चैव सप्तमः” )
+
 
|
+
सप्तर्षींस्तान् निबोध त्वं ये भविष्यन्ति वै तदा ।  
 +
 
 +
आपो भूतिर्हविष्मांश्च सुकृती सत्यएव च ।  
 +
 
 +
नाभागोऽप्रतिमश्चैव वाशिष्ठश्चैव सप्तमः
 
|-
 
|-
 
|11
 
|11
 
|Dharma Savarni Manu
 
|Dharma Savarni Manu
|
+
|धर्म्मसावर्णिके अरुणादयः ।
: धर्म्मसावर्णिके अरुणादयः ।
+
 
: (यथा मार्कण्डेये ९४ । १९-२० ।
+
Havishman, Varishta, Rsthti, Aruni,
: “हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः ।
+
|Markandeya Purana (94.19-20) यथा मार्कण्डेये ९४ । १९-२० ।
: निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः ॥
+
 
: सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः” ॥)
+
हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः ।
|
+
 
 +
निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः ॥
 +
 
 +
सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः॥
 
|-
 
|-
 
|12
 
|12
 
|Rudra Savarni Manu
 
|Rudra Savarni Manu
|
+
|रुद्रसावर्णिके तपोमूर्त्त्यादयः ।
: रुद्रसावर्णिके तपोमूर्त्त्यादयः ।
+
 
: (यथा मार्कण्डेये ९४ । २५ ।
+
Dyuti, Tapasvi, Sutapa, Tapomurti, Taponidhi, Taporati, Tapodhruti
: “द्युतिस्तपस्वी सुतपास्तपोमूर्त्तिस्तपोनिधिः ।
+
|Markandeya Purana (94.25) यथा मार्कण्डेये ९४ । २५ ।
: तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः” ॥)
+
 
|
+
द्युतिस्तपस्वी सुतपास्तपोमूर्त्तिस्तपोनिधिः ।
 +
 
 +
तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः” ॥
 
|-
 
|-
 
|13
 
|13
 
|Deva Savarni Manu (Rouchya)
 
|Deva Savarni Manu (Rouchya)
|
+
|देवसावर्णिके निर्म्मोहतत्त्वदर्श्याद्याः । मार्कण्डेयपुराणमते अयं त्रयोदशमनुः रौच्याख्ययाभिहितः ।
: देवसावर्णिके निर्म्मोहतत्त्वदर्श्याद्याः । (मार्क-
+
|Markandeya Purana (94.27-30) यथा, तत्रैव ९४ । २७-३० ।
: ण्डेयपुराणमते अयं त्रयोदशमनुः रौच्याख्ययाभि-
+
 
: हितः । यथा, तत्रैव ९४ । २७-३० ।
+
त्रयोदशस्य पर्य्याये रौच्याख्यस्य मनोः सुतान् ।
: “त्रयोदशस्य पर्य्याये रौच्याख्यस्य मनोः सुतान् ।
+
 
: सप्तर्षीं श्च नृपांश्चैव गदतो मे निशामय ॥
+
सप्तर्षीं श्च नृपांश्चैव गदतो मे निशामय ॥
: सुधर्म्माणः सुरास्तत्र सुकर्म्माणस्तथापरे ।
+
 
: सुशर्म्माणः सुरा ह्येते समस्ता मुनिसत्तम !
+
सुधर्म्माणः सुरास्तत्र सुकर्म्माणस्तथापरे ।
: महाबलो महावीर्य्यस्तेषामिन्द्रो दिवस्पतिः ।
+
 
: भविष्यानथ सप्तर्षीन् गदतो मे निशामय ॥
+
सुशर्म्माणः सुरा ह्येते समस्ता मुनिसत्तम ॥
: धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्मुकः ।
+
 
: निर्म्मोहः सुतपाश्चान्यो निष्प्रकम्पश्च सप्तमः” ॥)
+
महाबलो महावीर्य्यस्तेषामिन्द्रो दिवस्पतिः ।
|
+
 
 +
भविष्यानथ सप्तर्षीन् गदतो मे निशामय ॥
 +
 
 +
धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्मुकः ।
 +
 
 +
निर्म्मोहः सुतपाश्चान्यो निष्प्रकम्पश्च सप्तमः॥)
 
|-
 
|-
 
|14
 
|14
|Indra Savarni
+
|Indra Savarni or Bhaitya
|
+
|इन्द्रसावर्णिके अग्निबाहुशुचिशुद्धमागधाद्याः सप्तर्षयः । मार्कण्डेयपुराणमतेऽयं भौत्याख्ययाभिहितः ।
: इन्द्रसावर्णिके अग्निबाहुशुचिशुद्धमागधाद्याः
+
 
: सप्तर्षयः । (मार्कण्डेयपुराणमतेऽयं भौत्याख्यया-
+
Agnidhra, Agnibahu, Suchi, Mukta, Madhava, Sukra, Ajita
: भिहितः । यथा तत्रैव ९९ । १ ।
+
|यथा तत्रैव ९९ । १ ।
: “ततः परन्तु भौत्यस्य समुत्पत्तिं निशामय ।
+
 
: देवानृषींस्तथा पुत्त्रांस्तथैव वसुधाधिपान्”
+
ततः परन्तु भौत्यस्य समुत्पत्तिं निशामय ।
: ततः परं त्रयोदशमन्वन्तरानन्तरम् ॥ अस्मिन्
+
 
: मन्वन्तरे सप्तर्षिनामान्याह तत्रैव १०० । ३१ ।
+
देवानृषींस्तथा पुत्त्रांस्तथैव वसुधाधिपान्
: “अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।
+
 
: शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः” ॥
+
ततः परं त्रयोदशमन्वन्तरानन्तरम् ॥ अस्मिन्
|
+
 
 +
मन्वन्तरे सप्तर्षिनामान्याह तत्रैव १०० । ३१ ।
 +
 
 +
अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।
 +
 
 +
शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः” ॥
 
|}
 
|}
    +
== In Astronomy ==
 +
<blockquote>सप्तर्षि मण्डलं नित्यं तस्याधस्तात्प्रकीर्तितम् ।। मरीचिश्च वसिष्ठश्च अङ्गिराश्चात्रिरेव च ।। २२ ।।</blockquote><blockquote>पुलस्त्यः पुलहश्चैव क्रतुस्सप्तर्षयोऽमलाः ।। वशिष्ठमाश्रिता साध्वी तेषाम्मध्यादरुन्धती ।। २३ ।। (Vish. Dhar. 1.106.22-23)<ref>Vishnudharmottara Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/_%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A7/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A6%E0%A5%AC Kanda 1 Adhyaya 106])</ref></blockquote>Brihat Samhita gives the Seven Rshis' names as:
 +
* Marichi
 +
* Vasistha
 +
* Angiras
 +
* Atri
 +
* Pulastya
 +
* Pulaha
 +
* Kratu
 
As per legend, the seven Rishis in the next Manvantara will be Diptimat, Galava, Parashurama, Kripa, Drauni or Ashwatthama, Vyasaand Rishyasringa.
 
As per legend, the seven Rishis in the next Manvantara will be Diptimat, Galava, Parashurama, Kripa, Drauni or Ashwatthama, Vyasaand Rishyasringa.
  

Navigation menu