Changes

Jump to navigation Jump to search
Line 89: Line 89:     
  360 Days and 360 Nights of Brahma = 1 Brahma Year
 
  360 Days and 360 Nights of Brahma = 1 Brahma Year
According to Matsya purana<ref>Matsya Purana ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AF%E0%A5%A6 Adhyaya 290])</ref>, a few names of the Kalpas are given as follows<blockquote>प्रथमं श्वेतकल्पस्तु द्वितीयो नीललोहितः। वामदेवस्तृतीयस्तु ततोराथन्तरोऽपरः ।। २९०.३</blockquote><blockquote>रौरवः पञ्चमः प्रोक्तः षष्ठो देव इति स्मृतः। सप्तमोऽथ बृहत्कल्पः कन्दर्पोऽष्टम उच्यते ।। २९०.४</blockquote><blockquote>सद्योऽथ नवमः प्रोक्तः ईशानो दशमः स्मृतः। तम एकादशः प्रोक्तः तथा सारस्वतः परः ।। २९०.५</blockquote><blockquote>त्रयोदश उदानस्तु गारुड़ोऽथ चतुर्दशः। कौर्मः पञ्चदशः प्रोक्तः पौर्णमास्यामजायत ।। २९०.६</blockquote><blockquote>षोड़शो नारसिंहस्तु समानस्तु ततोऽपरः। आग्नेयोऽष्टादशः प्रोक्तः सोमकल्पस्तथापरः ।। २९०.७</blockquote><blockquote>मानवो विंशतिः प्रोक्तस्तत् पुमानिति चापरः। वैकुण्ठश्चापरस्तद्वल्लक्ष्मीकल्पस्तथापरः ।। २९०.८</blockquote><blockquote>चतुर्विंशतिमः प्रोक्तः सावित्री कल्पसंज्ञकः। पञ्चविंशस्ततो घोरो वाराहस्तु ततोऽपरः ।। २९०.९</blockquote><blockquote>सप्तविंशोऽथ वैराजो गौरि कल्पस्तथापरः। माहेश्वरस्तु स प्रोक्त स्त्रिपुरो यत्र घातितः ।। २९०.१०</blockquote><blockquote>पितृकल्पस्तथान्ते तु या कुहूर्ब्रह्मणः परा। इत्येवं ब्रह्मणो मासः सर्वपातकनाशनः ।। २९०.११</blockquote>{{columns-list|colwidth=15em|style=width: 600px; font-style: normal;|# Svetakalpa (श्वेतकल्पः)
+
According to Matsya purana<ref>Matsya Purana ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AF%E0%A5%A6 Adhyaya 290])</ref>, a few names of the Kalpas are given as follows<blockquote>प्रथमं श्वेतकल्पस्तु द्वितीयो नीललोहितः। वामदेवस्तृतीयस्तु ततोराथन्तरोऽपरः ।। २९०.३</blockquote><blockquote>रौरवः पञ्चमः प्रोक्तः षष्ठो देव इति स्मृतः। सप्तमोऽथ बृहत्कल्पः कन्दर्पोऽष्टम उच्यते ।। २९०.४</blockquote><blockquote>सद्योऽथ नवमः प्रोक्तः ईशानो दशमः स्मृतः। तम एकादशः प्रोक्तः तथा सारस्वतः परः ।। २९०.५</blockquote><blockquote>त्रयोदश उदानस्तु गारुड़ोऽथ चतुर्दशः। कौर्मः पञ्चदशः प्रोक्तः पौर्णमास्यामजायत ।। २९०.६</blockquote><blockquote>षोड़शो नारसिंहस्तु समानस्तु ततोऽपरः। आग्नेयोऽष्टादशः प्रोक्तः सोमकल्पस्तथापरः ।। २९०.७</blockquote><blockquote>मानवो विंशतिः प्रोक्तस्तत् पुमानिति चापरः। वैकुण्ठश्चापरस्तद्वल्लक्ष्मीकल्पस्तथापरः ।। २९०.८</blockquote><blockquote>चतुर्विंशतिमः प्रोक्तः सावित्री कल्पसंज्ञकः। पञ्चविंशस्ततो घोरो वाराहस्तु ततोऽपरः ।। २९०.९</blockquote><blockquote>सप्तविंशोऽथ वैराजो गौरि कल्पस्तथापरः। माहेश्वरस्तु स प्रोक्त स्त्रिपुरो यत्र घातितः ।। २९०.१०</blockquote><blockquote>पितृकल्पस्तथान्ते तु या कुहूर्ब्रह्मणः परा। इत्येवं ब्रह्मणो मासः सर्वपातकनाशनः ।। २९०.११</blockquote>{{columns-list|colwidth=15em|style=width: 800px; font-style: normal;|# Svetakalpa (श्वेतकल्पः)
 
# Nilalohita (नीललोहितः)
 
# Nilalohita (नीललोहितः)
 
# Vamadeva (वामदेवः)
 
# Vamadeva (वामदेवः)
Line 118: Line 118:  
# Gauri (गौरी)
 
# Gauri (गौरी)
 
# Maheshvara (माहेश्वरः)
 
# Maheshvara (माहेश्वरः)
# Pitrkalpa (पितृकल्पः)
+
# Pitrkalpa (पितृकल्पः)}}  
}}  
      
Indian astronomical siddhantas assumed that at the commencement of the Kalpa all the planets including Ketu were in conjunction (at the same celestial longitude) at the first point of Mesha and the ascending node (Rahu) of the Moon was 180 degrees away (i.e., at the first point of Tula).<ref name=":1">Balachandra Rao, S. (2014) Indian Astronomy. Concepts and Procedures. Benguluru : M.P. Birla Institute of Management</ref>
 
Indian astronomical siddhantas assumed that at the commencement of the Kalpa all the planets including Ketu were in conjunction (at the same celestial longitude) at the first point of Mesha and the ascending node (Rahu) of the Moon was 180 degrees away (i.e., at the first point of Tula).<ref name=":1">Balachandra Rao, S. (2014) Indian Astronomy. Concepts and Procedures. Benguluru : M.P. Birla Institute of Management</ref>

Navigation menu