Line 180:
Line 180:
|30 Muhūrta
|30 Muhūrta
|≈ 24 h
|≈ 24 h
−
|}
+
|}
+
+
== कालस्य ईश्वररूपम् Kala is Ishvara ==
+
रूपभेदास्पदं दिव्यं काल इत्यभिधीयते । भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥
+
+
योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः । स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥ ३८ ॥
+
+
न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः । आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥
+
+
यद्भयाद् वाति वातोऽयं सूर्यस्तपति यद्भयात् । यद्भयाद् वर्षते देवो भगणो भाति यद्भयात् ॥ ४० ॥
+
+
यद् वनस्पतयो भीता लताश्चौषधिभिः सह । स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥
+
+
स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः । अग्निरिन्धे सगिरिभिः भूर्न मज्जति यद्भयात् ॥ ४२ ॥
+
+
नभो ददाति श्वसतां पदं यन्नियमाददः । लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥ ४३ ॥
+
+
गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् । वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४ ॥
+
+
सोऽनन्तोऽन्तकरः कालो अनादिरादिकृदव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ ४५ ॥
== Madhu Vidya and Kala ==
== Madhu Vidya and Kala ==