Changes

Jump to navigation Jump to search
Line 63: Line 63:     
{{columns-list|colwidth=20em|style=width: 850px; font-style: italic;|
 
{{columns-list|colwidth=20em|style=width: 850px; font-style: italic;|
* गुडाद्रि दानम् Tulapurusha dana
+
* गुडधेनुः Gudadhenu (jaggery)
* घृत दानम् Hiranyagarbha dana
+
* घृतधेनुः Ghrtadhenu (ghee)
* ब्रह्माण्डंदानम् Brahmanda dana
+
* तिलधेनुः Tiladhenu (sesame)
* कल्पवृक्षदानम् Kalpavriksha dana
+
* जलधेनुः Jaladhenu (water)
* गोसहस्रदानम् Gosahasra dana
+
* क्षीरधेनुः Kshiradhenu (milk)
* हिरण्यकामधेनुदानम् Kamadhenu or Hiranyakamadhenu dana
+
* मधुधेनुः Madhudhenu (honey)
* हिरण्याश्वदानम् Hiranyashva dana
+
* शर्कराधेनुः Sharkaradhenu (sugar)
* हिरण्याश्वरथदानम् Hiranyashvaratha or Ashvaratha dana
+
* दधिर्धेनुः Dadhidhenu (curds)
* हस्तिरथदानम् Hemahastiratha or Hastiratha dana
+
* रसधेनुः Rasadhenu (Other liquids)
* पञ्चलाङ्गलदानम् Panchalangala dana
+
* धेनुः स्वरूपतः Dhenu swaroopa (dhenu itself)
* धरादानम् Dharadana or Haiadharadana
+
* सुवर्णधेनुः Suvarnadhenu (gold)
* विश्वचक्रं दानम् Vishvachakra dana
+
* नवनीतधेनुः Navanitadhenu (butter)
* कल्पलता दानम् । Kalpalata or Mahakalpalata dana
+
* रत्नधेनुः । Ratnadhenu (precious stones)
* सप्तसागरदानम् । Saptasagara dana
  −
* रत्नधेनुदानम् । Ratnadhenu dana
  −
* महाभूतघटदानम् । Mahabhutaghata dana
   
}}
 
}}
  

Navigation menu