Changes

Jump to navigation Jump to search
Line 11: Line 11:     
== Deya Things ==
 
== Deya Things ==
 +
Among many things that are given in general for dana such as food, land, cows, gold, honey, clothes, lamps, education etc, on special occasions such as during shrarddha, sesame are given. A brief exposure to different items for gift is given in the following section.
    
=== Yajnavalkya smriti ===
 
=== Yajnavalkya smriti ===
Line 16: Line 17:     
भूदीपांश् चान्नवस्त्राम्भस्- तिलसर्पिःप्रतिश्रयान् । नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ यास्मृ१.२१० ॥  
 
भूदीपांश् चान्नवस्त्राम्भस्- तिलसर्पिःप्रतिश्रयान् । नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ यास्मृ१.२१० ॥  
 +
 
गृहधान्याभयोपानच्- छत्रमाल्यानुलेपनम् । यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ यास्मृ१.२११ ॥ (Yajn. Smri. 1.210 and 211)<ref>Yajnavalkya Smriti ([https://sa.wikibooks.org/wiki/%E0%A4%AF%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83_%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhayaya 1 Acharyadhyaya])</ref>
 
गृहधान्याभयोपानच्- छत्रमाल्यानुलेपनम् । यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ यास्मृ१.२११ ॥ (Yajn. Smri. 1.210 and 211)<ref>Yajnavalkya Smriti ([https://sa.wikibooks.org/wiki/%E0%A4%AF%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83_%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhayaya 1 Acharyadhyaya])</ref>
 +
 +
=== Vashistha Dharmasutras ===
    
=== Chaturvarga Chintamani ===
 
=== Chaturvarga Chintamani ===

Navigation menu