Changes

Jump to navigation Jump to search
→‎Etymology: adding content and citations
Line 2: Line 2:     
== Etymology ==
 
== Etymology ==
The word  
+
The word Dana is derived from the dhatu 'दा' दाने with the following given in Nighantu used to mean 'giving' 'distribution' 'bestowing' ' presentation' 'generous' 
   −
दाति
+
दाति दाशति दासति राति रासति पृणक्षि पृणाति शिक्षति तुञ्जत मंहते इति [ दश ] दानकर्माणः। २० । (Nighantu 3.20) <ref>Nirukta ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%98%E0%A4%A3%E0%A5%8D%E0%A4%9F%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 3])</ref>
दाशति
+
 
दासति
+
Amarakosa defines Dana as the material given to devatas, brahmanas and others
राति
+
 
रासति
+
देवब्राह्मणादिसम्प्रदानकद्रव्यमोचनम् . तत्पर्य्यायः . त्यागः २ विहापितम् ३ उत्सर्जनम् ४ विसर्जनम् ५ विश्राणनम् ६ वितरणम् ७ स्पर्शनम् ८ प्रतिपादनम् ९ प्रादेशनम् १०निर्व्वपणम् ११ अपवर्जनम् १२ अंहतिः १३ .इत्यमरः 
पृणक्षि
+
 
पृणाति
+
Defining Dana, Shri. Sanjay Agarwal says dana is a sub-set of giving
शिक्षति
+
 
तुञ्जत
+
== References ==
मंहते इति [ दश ] दानकर्माणः। २० । (Nirukta 3.20) <ref>Nirukta ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%98%E0%A4%A3%E0%A5%8D%E0%A4%9F%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 3])</ref>
 

Navigation menu