Changes

Jump to navigation Jump to search
Line 17: Line 17:  
# क्रमपाठः || Krama Patha-  in which two words of a मन्त्रः ॥ Mantra are spoken jointly as  क-ख, ख-ग ॥ Ka-kha, kha-ga.
 
# क्रमपाठः || Krama Patha-  in which two words of a मन्त्रः ॥ Mantra are spoken jointly as  क-ख, ख-ग ॥ Ka-kha, kha-ga.
 
=== विकृतिपाठः || Vikrti Patha ===
 
=== विकृतिपाठः || Vikrti Patha ===
Memorization of the sacred वेदाः ॥ Vedas included up to eleven forms of recitation of the same text. These texts were subsequently "proof-read" by comparing the different recited versions. This ensured their verbatim preservation through ages of time. Based on the क्रमसंहिता || Krama Samhita eight methods of recitation are given by व्याडि-ऋषिः || Vyadi Rishi in व्याडिविकृतिवल्ली ॥ Vyadi Vikrtavalli<ref name=":0" /><blockquote>जटा माला शिखा लेखा ध्वजो दण्डो रथो घनः | अष्टौ विकृतयः प्रोक्ता क्रमपूर्वा मनीषिभिः | (विकृतिवल्ली 1.5)</blockquote><blockquote>jaṭā mālā śikhā lekhā dhvajo daṇḍo ratho ghanaḥ | aṣṭau vikṛtayaḥ proktā kramapūrvā manīṣibhiḥ | (vikṛtivallī 1.5)</blockquote>There were eight ways of memorizing Vedas. These are<ref name=":1" />
+
Memorization of the sacred वेदाः ॥ Vedas included up to eleven forms of recitation of the same text. These texts were subsequently "proof-read" by comparing the different recited versions. This ensured their verbatim preservation through ages of time. Based on the क्रमसंहिता || Krama Samhita eight methods of recitation are given by व्याडि-ऋषिः || Vyadi Rishi in व्याडिविकृतिवल्ली ॥ Vyadi Vikrtavalli<ref name=":0" /><blockquote>जटा माला शिखा लेखा ध्वजो दण्डो रथो घनः | अष्टौ विकृतयः प्रोक्ता क्रमपूर्वा मनीषिभिः | (विकृतिवल्ली 1.5)</blockquote><blockquote>jaṭā mālā śikhā lekhā dhvajo daṇḍo ratho ghanaḥ | aṣṭau vikṛtayaḥ proktā kramapūrvā manīṣibhiḥ | (vikṛtivallī 1.5)</blockquote>There were eight ways of memorizing Vedas. These are<ref name=":1" /><ref name=":4">Upadhyaya, Baldev. (1958) ''[https://archive.org/details/VaidikSahityaBaldevUpadhyaya1958 Vaidik Sahitya]''. </ref>
 
# जटापाठः || Jatapatha  
 
# जटापाठः || Jatapatha  
 
# मालापाठः || Malapatha
 
# मालापाठः || Malapatha
Line 27: Line 27:  
# घनापाठः || Ghanapatha
 
# घनापाठः || Ghanapatha
 
An example of a few of these pathas are given below
 
An example of a few of these pathas are given below
* मन्त्रः ॥ Mantra : <blockquote>ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥२२॥ (Rigveda 10.97.22)<ref>Rig Veda ([https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7%E0%A5%A6.%E0%A5%AF%E0%A5%AD Mandala 10 Sukta 97])</ref></blockquote><blockquote>oṣadhayaḥ saṃ vadante somena saha rājñā । yasmai kṛṇoti brāhmaṇastaṃ rājanpārayāmasi ॥22॥ (Rig Veda 10.97.22)</blockquote>
+
* मन्त्रः ॥ Mantra :
* पदपाठः || Pada Patha : <blockquote>ओषधयः । सं । वदन्ते । सोमेन । सह । राज्ञा । यस्मै । कृणोति । ब्राह्मणः । तं । राजन् । पारयामसि ॥२२॥ </blockquote><blockquote>oṣadhayaḥ । saṃ । vadante । somena । saha । rājñā । yasmai । kṛṇoti । brāhmaṇaḥ । taṃ । rājan । pārayāmasi ॥22॥</blockquote>
+
<blockquote>ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥२२॥ (Rigveda 10.97.22)<ref>Rig Veda ([https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7%E0%A5%A6.%E0%A5%AF%E0%A5%AD Mandala 10 Sukta 97])</ref></blockquote><blockquote>oṣadhayaḥ saṃ vadante somena saha rājñā । yasmai kṛṇoti brāhmaṇastaṃ rājanpārayāmasi ॥22॥ (Rig Veda 10.97.22)</blockquote>
* क्रमपाठः || Kramapatha <blockquote>ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा । यस्मै कृणोति । कृणोति ब्राह्मणः । ब्राह्मणस्तं । तं राजन् । राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥ </blockquote><blockquote>oṣadhayaḥ saṃ । saṃ vadante । vadante somena । somena saha । saha rājñā । rājñeti rājñā । yasmai kṛṇoti । kṛṇoti brāhmaṇaḥ । brāhmaṇastaṃ । taṃ rājan । rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>
+
* पदपाठः || Pada Patha : (1,2, 3, 4, 5, 6 indicate ओषधयः । सं । वदन्ते । सोमेन । सह । राज्ञा । words respectively) <blockquote>ओषधयः । सं । वदन्ते । सोमेन । सह । राज्ञा । यस्मै । कृणोति । ब्राह्मणः । तं । राजन् । पारयामसि ॥२२॥ </blockquote><blockquote>oṣadhayaḥ । saṃ । vadante । somena । saha । rājñā । yasmai । kṛṇoti । brāhmaṇaḥ । taṃ । rājan । pārayāmasi ॥22॥</blockquote>
 +
* क्रमपाठः || Kramapatha: (1, 2 । 2, 3। 3, 4। 4, 5। 5, 6। राज्ञेति राज्ञा । Similar is the case for the second line) <blockquote>ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा । यस्मै कृणोति । कृणोति ब्राह्मणः । ब्राह्मणस्तं । तं राजन् । राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥ </blockquote><blockquote>oṣadhayaḥ saṃ । saṃ vadante । vadante somena । somena saha । saha rājñā । rājñeti rājñā । yasmai kṛṇoti । kṛṇoti brāhmaṇaḥ । brāhmaṇastaṃ । taṃ rājan । rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>
   −
* जटापाठः || Jatapatha
+
* जटापाठः || Jatapatha : (1, 2, 2, 1, 1, 2 । 2, 3, 3, 2, 2, 3 । and the rest follow)
<blockquote>ओषधयः सं, समोषधयः, ओषधयः सम् । सं वदन्ते, वदन्ते सम्, सं वदन्ते । वदन्ते सोमेन, सोमेन वदन्ते, वदन्ते सोमेन । सोमेन सह, सह सोमेन  सोमेन सह। सह राज्ञा, राज्ञा सह, सह राज्ञा । राज्ञेति राज्ञा ।</blockquote><blockquote>यस्मै कृणोति, कृणोति यस्मै, यस्मै कृणोति। कृणोति ब्राह्मणो, ब्राह्मणः कृणोति, कृणोति ब्राह्मणः। ब्राह्मणस्तं, तं ब्राह्मणो, ब्राह्मणस्तम् । तं राजन्, राजंस्तं, तं राजन् । राजन् पारयामसि, पारयामसि राजन्, राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥<ref name=":0" /></blockquote><blockquote>oṣadhayaḥ saṃ, samoṣadhayaḥ, oṣadhayaḥ sam । saṃ vadante, vadante sam, saṃ vadante । vadante somena, somena vadante, vadante somena । somena saha, saha somena somena saha। saha rājñā, rājñā saha, saha rājñā । rājñeti rājñā ।</blockquote><blockquote>yasmai kṛṇoti, kṛṇoti yasmai, yasmai kṛṇoti। kṛṇoti brāhmaṇo, brāhmaṇaḥ kṛṇoti, kṛṇoti brāhmaṇaḥ। brāhmaṇastaṃ, taṃ brāhmaṇo, brāhmaṇastam । taṃ rājan, rājaṃstaṃ, taṃ rājan । rājan pārayāmasi, pārayāmasi rājan, rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>Here, two words of the मन्त्रः ॥ mantra are chanted in forward and reverse orders till the end of the मन्त्रः ॥ Mantra. In शिखापाठः ॥ Shikhapatha, three words of the मन्त्रः ॥ mantra are chanted in such permutations and combinations.<ref name=":32222">Sri Sri Sri Chandrasekharendra Saraswathi Swamiji, (2000) ''[http://www.kamakoti.org/hindudharma/part5/chap5.htm Hindu Dharma (Collection of Swamiji's Speeches between 1907 to 1994)]''Mumbai : Bharatiya Vidya Bhavan </ref> Recitations of the रेखा ॥ Rekha (line), ध्वजः ॥ Dhvaja (flag), दण्डः ॥ Danda (staff), and रथः ॥ Ratha (chariot) are further complex recitation methods involving even the पदाः ॥ padas of the मन्त्रः ॥ mantra.<ref>Dr. S. Yegnasubramanian, The Vedic Chanting-a perfectly formulated Oral Tradition available at http://www.svbf.org/journal/vol1no2/chanting.pdf </ref>  Among them Ghanapatha  is most difficult and the longest.<ref name=":0" /><ref name=":32222" />
+
<blockquote>ओषधयः सं, समोषधयः, ओषधयः सम् । सं वदन्ते, वदन्ते सम्, सं वदन्ते । वदन्ते सोमेन, सोमेन वदन्ते, वदन्ते सोमेन । सोमेन सह, सह सोमेन  सोमेन सह। सह राज्ञा, राज्ञा सह, सह राज्ञा । राज्ञेति राज्ञा ।</blockquote><blockquote>यस्मै कृणोति, कृणोति यस्मै, यस्मै कृणोति। कृणोति ब्राह्मणो, ब्राह्मणः कृणोति, कृणोति ब्राह्मणः। ब्राह्मणस्तं, तं ब्राह्मणो, ब्राह्मणस्तम् । तं राजन्, राजंस्तं, तं राजन् । राजन् पारयामसि, पारयामसि राजन्, राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥<ref name=":0" /></blockquote><blockquote>oṣadhayaḥ saṃ, samoṣadhayaḥ, oṣadhayaḥ sam । saṃ vadante, vadante sam, saṃ vadante । vadante somena, somena vadante, vadante somena । somena saha, saha somena somena saha। saha rājñā, rājñā saha, saha rājñā । rājñeti rājñā ।</blockquote><blockquote>yasmai kṛṇoti, kṛṇoti yasmai, yasmai kṛṇoti। kṛṇoti brāhmaṇo, brāhmaṇaḥ kṛṇoti, kṛṇoti brāhmaṇaḥ। brāhmaṇastaṃ, taṃ brāhmaṇo, brāhmaṇastam । taṃ rājan, rājaṃstaṃ, taṃ rājan । rājan pārayāmasi, pārayāmasi rājan, rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>Here, two words of the मन्त्रः ॥ mantra are chanted in forward and reverse orders till the end of the मन्त्रः ॥ Mantra. In शिखापाठः ॥ Shikhapatha, three words of the मन्त्रः ॥ mantra are chanted in such permutations and combinations.<ref name=":32222">Sri Sri Sri Chandrasekharendra Saraswathi Swamiji, (2000) ''[http://www.kamakoti.org/hindudharma/part5/chap5.htm Hindu Dharma (Collection of Swamiji's Speeches between 1907 to 1994)]''Mumbai : Bharatiya Vidya Bhavan </ref>
 +
* शिखापाठः ॥ Shikhapatha : (1, 2, 2, 1, 1, 2 - 3। 2, 3, 3, 2, 2, 3 -4 । and the rest follow)
 +
<blockquote>ओषधयः सं, समोषधयः, ओषधयः सं - वदन्ते। सं वदन्ते, वदन्ते सम्, सं वदन्ते - सोमेन। <ref name=":4" /></blockquote><blockquote>oṣadhayaḥ saṃ, samoṣadhayaḥ, oṣadhayaḥ sam - vadante। saṃ vadante, vadante sam, saṃ vadante - somena। </blockquote>Recitations of the रेखा ॥ Rekha (line), ध्वजः ॥ Dhvaja (flag), दण्डः ॥ Danda (staff), and रथः ॥ Ratha (chariot) are further complex recitation methods involving even the पदाः ॥ padas of the mantra.<ref>Dr. S. Yegnasubramanian, The Vedic Chanting-a perfectly formulated Oral Tradition available at http://www.svbf.org/journal/vol1no2/chanting.pdf </ref>  Among them Ghanapatha  is most difficult and the longest.<ref name=":0" /><ref name=":32222" />
 
* घनापाठः || Ghanapatha
 
* घनापाठः || Ghanapatha
 
पूर्वार्धः || Purvardha<blockquote>Backwards to Forwards : </blockquote><blockquote>राज्ञेति राज्ञा ।सह राज्ञा । सोमेन सह । वदन्ते सोमेन । सं वदन्ते । ओषधयः सं ।</blockquote><blockquote>rājñeti rājñā ।saha rājñā । somena saha । vadante somena । saṃ vadante । oṣadhayaḥ saṃ ।</blockquote><blockquote>Forwards to Backwards : </blockquote><blockquote>ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा ।</blockquote><blockquote>oṣadhayaḥ saṃ । saṃ vadante । vadante somena । somena saha । saha rājñā । rājñeti rājñā ।</blockquote>उत्तरार्धः ॥ Uttarardha<blockquote>Backwards to Forwards : पारयामसीति पारयामसि । राजन् पारयामसि । तं राजन् । ब्राह्मणस्तं । कृणोति ब्राह्मणः । यस्मै कृणोति ।</blockquote><blockquote>pārayāmasīti pārayāmasi । rājan pārayāmasi । taṃ rājan । brāhmaṇastaṃ । kṛṇoti brāhmaṇaḥ । yasmai kṛṇoti ।</blockquote><blockquote>Forwards to Backwards : यस्मै कृणोति । कृणोति ब्राह्मणः । ब्राह्मणस्तं । तं राजन् । राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥</blockquote><blockquote>yasmai kṛṇoti । kṛṇoti brāhmaṇaḥ । brāhmaṇastaṃ । taṃ rājan । rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>Without the use of writing, a fool-proof method,where each मन्त्रः ॥ Mantra was chanted in various patterns and combinations to prevent any errors creeping into the वेदाः ॥ Vedas continued through ages. The modes of chanting prescribe the basics like how much time one has to take for reciting a word, how to regulate breathing while reciting so that required vibrations are produced in the specific parts of the body which will yield pure word-sound. That preservation of the वेदाः ॥ vedas was the aim of different पाठपद्धति-s || pathapaddhatis is given by many scholar. According to Dr. Bhandarkar<ref name=":0" /><blockquote>''"The object of these different arrangements is simply the most accurate preservation of the sacred text."(Indian Antiquary, 1874)''</blockquote>In Rigvedic India by Shri Avinash Chandra Das,  <blockquote>''"These hymns, however, were not committed to writing on papyrus, palm-leaves, or baked clay-bricks, but to human memory carefully cultivated for the purpose and were handed down from generation to generation without the loss of even a single word or syllable."''</blockquote>
 
पूर्वार्धः || Purvardha<blockquote>Backwards to Forwards : </blockquote><blockquote>राज्ञेति राज्ञा ।सह राज्ञा । सोमेन सह । वदन्ते सोमेन । सं वदन्ते । ओषधयः सं ।</blockquote><blockquote>rājñeti rājñā ।saha rājñā । somena saha । vadante somena । saṃ vadante । oṣadhayaḥ saṃ ।</blockquote><blockquote>Forwards to Backwards : </blockquote><blockquote>ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा ।</blockquote><blockquote>oṣadhayaḥ saṃ । saṃ vadante । vadante somena । somena saha । saha rājñā । rājñeti rājñā ।</blockquote>उत्तरार्धः ॥ Uttarardha<blockquote>Backwards to Forwards : पारयामसीति पारयामसि । राजन् पारयामसि । तं राजन् । ब्राह्मणस्तं । कृणोति ब्राह्मणः । यस्मै कृणोति ।</blockquote><blockquote>pārayāmasīti pārayāmasi । rājan pārayāmasi । taṃ rājan । brāhmaṇastaṃ । kṛṇoti brāhmaṇaḥ । yasmai kṛṇoti ।</blockquote><blockquote>Forwards to Backwards : यस्मै कृणोति । कृणोति ब्राह्मणः । ब्राह्मणस्तं । तं राजन् । राजन् पारयामसि । पारयामसीति पारयामसि ॥२२॥</blockquote><blockquote>yasmai kṛṇoti । kṛṇoti brāhmaṇaḥ । brāhmaṇastaṃ । taṃ rājan । rājan pārayāmasi । pārayāmasīti pārayāmasi ॥22॥</blockquote>Without the use of writing, a fool-proof method,where each मन्त्रः ॥ Mantra was chanted in various patterns and combinations to prevent any errors creeping into the वेदाः ॥ Vedas continued through ages. The modes of chanting prescribe the basics like how much time one has to take for reciting a word, how to regulate breathing while reciting so that required vibrations are produced in the specific parts of the body which will yield pure word-sound. That preservation of the वेदाः ॥ vedas was the aim of different पाठपद्धति-s || pathapaddhatis is given by many scholar. According to Dr. Bhandarkar<ref name=":0" /><blockquote>''"The object of these different arrangements is simply the most accurate preservation of the sacred text."(Indian Antiquary, 1874)''</blockquote>In Rigvedic India by Shri Avinash Chandra Das,  <blockquote>''"These hymns, however, were not committed to writing on papyrus, palm-leaves, or baked clay-bricks, but to human memory carefully cultivated for the purpose and were handed down from generation to generation without the loss of even a single word or syllable."''</blockquote>

Navigation menu