Changes

Jump to navigation Jump to search
Line 159: Line 159:  
Rig veda mantras 1.26.1 to 10<ref>Rig Veda ([https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7.%E0%A5%A8%E0%A5%AC Mandala 1, Sukta 26])</ref> praise Agni as the bearer of yajna havishya (यज्ञहविष्यम् । sacrificial offerings) from मर्त्याः (humans) to अमर्त्याः (celestial beings).
 
Rig veda mantras 1.26.1 to 10<ref>Rig Veda ([https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7.%E0%A5%A8%E0%A5%AC Mandala 1, Sukta 26])</ref> praise Agni as the bearer of yajna havishya (यज्ञहविष्यम् । sacrificial offerings) from मर्त्याः (humans) to अमर्त्याः (celestial beings).
   −
आजीगर्तिः शुनःशेप स कृत्रिमो वैश्वामित्रो देवरातः। अग्निः,। गायत्री।<blockquote>वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते । सेमं नो॑ अध्व॒रं य॑ज ॥१</blockquote><blockquote>नि नो॒ होता॒ वरे॑ण्य॒: सदा॑ यविष्ठ॒ मन्म॑भिः । अग्ने॑ दि॒वित्म॑ता॒ वच॑: ॥२</blockquote><blockquote>आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ । सखा॒ सख्ये॒ वरे॑ण्यः ॥३</blockquote><blockquote>आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । सीद॑न्तु॒ मनु॑षो यथा ॥४</blockquote><blockquote>पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च । इ॒मा उ॒ षु श्रु॑धी॒ गिर॑: ॥५</blockquote><blockquote>यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे । त्वे इद्धू॑यते ह॒विः ॥ ६</blockquote><blockquote>प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः । प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥७</blockquote><blockquote>स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः । स्व॒ग्नयो॑ मनामहे ॥८</blockquote><blockquote>अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् । मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥९</blockquote><blockquote>विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑: । चनो॑ धाः सहसो यहो ॥१०</blockquote>Transliteration: ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ। agniḥ,। gāyatrī।<blockquote>vasiṣvā hi miyedhya vastrāṇyūrjāṃ pate । semaṃ no adhvaraṃ yaja ॥1॥<br>
+
आजीगर्तिः शुनःशेप स कृत्रिमो वैश्वामित्रो देवरातः। अग्निः,। गायत्री।<blockquote>वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते । सेमं नो॑ अध्व॒रं य॑ज ॥१</blockquote><blockquote>नि नो॒ होता॒ वरे॑ण्य॒: सदा॑ यविष्ठ॒ मन्म॑भिः । अग्ने॑ दि॒वित्म॑ता॒ वच॑: ॥२</blockquote><blockquote>आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ । सखा॒ सख्ये॒ वरे॑ण्यः ॥३</blockquote><blockquote>आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । सीद॑न्तु॒ मनु॑षो यथा ॥४</blockquote><blockquote>पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च । इ॒मा उ॒ षु श्रु॑धी॒ गिर॑: ॥५</blockquote><blockquote>यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे । त्वे इद्धू॑यते ह॒विः ॥ ६</blockquote><blockquote>प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः । प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥७</blockquote><blockquote>स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः । स्व॒ग्नयो॑ मनामहे ॥८</blockquote><blockquote>अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् । मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥९</blockquote><blockquote>विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑: । चनो॑ धाः सहसो यहो ॥१०</blockquote>Transliteration: ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ। agniḥ,। gāyatrī।</blockquote>
 +
vasiṣvā hi miyedhya vastrāṇyūrjāṃ pate । semaṃ no adhvaraṃ yaja ॥1॥<br>
 
ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ । agne divitmatā vacaḥ ॥2॥<br>
 
ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ । agne divitmatā vacaḥ ॥2॥<br>
 
ā hi ṣmā sūnave pitāpiryajatyāpaye । sakhā sakhye vareṇyaḥ ॥3॥<br>
 
ā hi ṣmā sūnave pitāpiryajatyāpaye । sakhā sakhye vareṇyaḥ ॥3॥<br>

Navigation menu