Changes

Jump to navigation Jump to search
added content to new page Srauta Yajnas
Srauta Yajnas are 14 in number. They are divided into two main groups of seven each : Haviryajnas and Somayajnas<ref name=":122222222">Purkayastha, Dipanjona (2014) Ph. D Thesis from Assam University : ''[http://hdl.handle.net/10603/41946 A Study of the Asvalayana srauta sutra with reference to the principal sacrifices]''</ref><ref>Introduction to Rituals ([http://vedicheritage.gov.in/rituals/# Vedic Heritage Portal])</ref>. Gautama Dharmasutras also mention about these yajnas (8.18).

Agnihotra, is a term specifically applicable to the first and important vaidika yajnas classified among the seven Srauta karmas - [[हविर्यज्ञानि ॥ Haviryagnas|हविर्यज्ञानि ॥ Haviryajnas]] (offering of havis is made) or homas. It is performed as a daily worship to Agni and also with an intent to fulfill any specific desire<ref name=":03222222222">http://www.hindupedia.com/en/Agnihotra#cite_note-1</ref><ref name=":022222222">Venkateswara Rao. Potturi (2010) ''Paaramaathika Padakosam'' Hyderabad: Msko Books</ref>.

Gopatha Brahmana (1.5.23)<ref>Gopatha Brahmana ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%8B%E0%A4%AA%E0%A4%A5_%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_%E0%A5%A7_(%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83)/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AB Purvabhara Prapathaka 5])</ref> describes the Haviryajnas and Somayajnas as follows<blockquote>अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः </blockquote><blockquote>अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः</blockquote>Agnyadheyam and Navesti are given Gopatha Brahmana as one of the Haviryajnas, whereas according to Shabdakalpadruma<ref>Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF%E0%A4%B5%E0%A4%95%E0%A4%83 See Haviryajnas under Yaga])</ref> the following are given summarized in the tables
: <blockquote>तत्र श्रौताग्निकृत्य- हविर्यज्ञाः सप्त । यथा । आग्न्याधानं तदेवाग्निहोत्रम् १ दर्शपौर्णमासौ २ पिण्डपितृ-यज्ञः ३ आग्रयणम् ४ चातुर्म्मास्यः ५ निरूढ-पशुबन्धः ६ सौत्रामणिः ७ ।</blockquote>
: <blockquote>श्रौताग्निसप्तसंस्थाः । यथा । सोमयागः स एवाग्निष्टोमः १ अत्यग्निष्टोमः २ उक्थ्यः ३ षोडशी ४ वाजपेयः ५ स द्बिविधः संस्था कुरुश्च । अतिरात्रः ६ अप्तूर्य्यामः ७ ।</blockquote>Agnyadhana is also a haviryajna according to Gautama Dharmasurtras (1.8.20)<blockquote>अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्तहविर्यज्ञसम्स्थाः ॥</blockquote>Here we see instead of Pindapitryajna Agnyadheya (also called Agnyadhana) yajna as one of the seven Haviryajnas.

=== हविर्यज्ञाः ॥ Haviryajnas ===
There are 7 Haviryajnas.{{columns-list|colwidth=15em|style=width: 600px; font-style: italic;|
* [[अग्निहोत्रम् ॥ Agnihotra]]
* [[दर्शपूर्णमास ॥ Darsapurnamasa]]
* [[आग्रयण ॥ Agrayana]]
* [[पिण्डपितृयज्ञ ॥ Pindapitryajna]]
* [[चातुर्मास्य ॥ Chaturmasya]]
* [[निरूढपशुबन्ध ॥ Nirudha Pashubandha]]
* [[सौत्रामणी ॥ Sautramani]]
}}

Navigation menu