Changes

Jump to navigation Jump to search
Created page Marut ganas - corrected title
Shabdakalpadruma : ब्रह्माण्डमध्ये यः परिधिः स आकाशकक्ष्या । तन्मध्ये परावह-परिवह-सुवह-सम्वहोद्वहाख्यानां पञ्चानां वायूनां स्थानानि अधोऽधःक्रमेण सन्ति । <ref>Marutganas ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%96 5]) </ref>

Indra is also described as [[Indra (इन्द्रः)|Marutvaan]] and according to the legend in Vayupurana (Uttarartha, Adhyaya 6)<ref>Vayupurana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%AF%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AC Uttarartha Adhyaya 6])</ref>, Maruts are Vaayus or air pervading devatas. The names of the 7 वातस्कन्धाः and their places of movement are given in this purana.<blockquote>पृथिव्यां प्रथमस्कन्धो द्वितीयश्चैव भास्करे। सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ।। ६.१११ ।। (Vayu. Pura. Utta. 6.111)</blockquote><blockquote>ग्रहेषु पञ्चमश्चैव षष्ठः सप्तर्षिमण्डले। ध्रुवे तु सप्तमश्चैव वातस्कन्धः परस्तु सः ।। ६.११२ ।। (Vayu. Pura. Utta. 6.112)</blockquote>
* आवहः || Aavaha : पृथिव्यां प्रथमस्कन्धो (earth)
* प्रवहः || Pravaha : द्वितीयश्चैव भास्करे (surya mandala)
* उद्वहः || Udvaha : सोमे तृतीयः (chandra mandala)
* सुवहः || Suvaha: चतुर्थो ज्योतिषां गणे (heavenly bodies)
* विवहः || Vivaha : ग्रहेषु पञ्चमः (planets)
* परावहः || Paravaha : षष्ठः सप्तर्षिमण्डले (Constellation of Seven Rishis)
* परिवहः || Parivaha : ध्रुवे तु सप्तमः (Dhruva mandala)
Puranic Encyclopedia<ref>Vettam, Mani. (1975). ''[https://archive.org/details/puranicencyclopa00maniuoft Puranic encyclopaedia : A comprehensive dictionary with special reference to the epic and Puranic literature.]'' Delhi:Motilal Banasidass.</ref> also describes this legend (see under Aditi). 
== References ==
<references />

Navigation menu