Changes

Jump to navigation Jump to search
Line 57: Line 57:  
agnisūkta - 9 madhucchandā vaiśvāmitraḥ r̥ṣiḥ । agniḥ devatā।  gāyatrī chandaḥ। prathamaṁ maṇḍalam। (Rig. Veda. 1.1.1 to 9)<blockquote>अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१</blockquote><blockquote>agnimīḻe purohitaṁ yajñasya devamr̥tvijam । hotāraṁ ratnadhātamam ॥1</blockquote><blockquote>अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥२</blockquote><blockquote>agniḥ pūrvebhirr̥ṣibhirīḍyo nūtanairuta । sa devām̐ eha vakṣati ॥2</blockquote><blockquote>अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३</blockquote><blockquote>agninā rayimaśnavat poṣameva divedive । yaśasaṁ vīravattamam ॥3</blockquote><blockquote>अग्ने यं यज्ञमध्वरं विश्वत: परिभूरसि । स इद् देवेषु गच्छति ॥४</blockquote><blockquote>agne yaṁ yajñamadhvaraṁ viśvata: paribhūrasi । sa id deveṣu gacchati ॥4</blockquote><blockquote>अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरा गमत् ॥५</blockquote><blockquote>agnirhotā kavikratuḥ satyaścitraśravastamaḥ । devo devebhirā gamat ॥5</blockquote><blockquote>यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत् तत् सत्यमङ्गिरः ॥६</blockquote><blockquote>yadaṅga dāśuṣe tvamagne bhadraṁ kariṣyasi । tavet tat satyamaṅgiraḥ ॥6 </blockquote><blockquote>उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥७</blockquote><blockquote>upa tvāgne divedive doṣāvastardhiyā vayam । namo bharanta emasi ॥7</blockquote><blockquote>राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥८</blockquote><blockquote>rājantamadhvarāṇāṁ gopāmr̥tasya dīdivim । vardhamānaṁ sve dame ॥8</blockquote><blockquote>स न: पितेव सूनवे ऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥९ </blockquote><blockquote>sa na: piteva sūnave 'gne sūpāyano bhava । sacasvā naḥ svastaye ॥9 </blockquote>Summary : Agni, the chosen one as the minister of yajnas (sacrifice), is worthy to be praised for he brings along other deities with him (He is the bearer of sacrificial offerings from the Yajamani or the Performer of the Yajna). Agni bestows his worshiper with boundless riches and wealth. Indeed greatly revered is Agni, the dispeller of darkness.
 
agnisūkta - 9 madhucchandā vaiśvāmitraḥ r̥ṣiḥ । agniḥ devatā।  gāyatrī chandaḥ। prathamaṁ maṇḍalam। (Rig. Veda. 1.1.1 to 9)<blockquote>अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१</blockquote><blockquote>agnimīḻe purohitaṁ yajñasya devamr̥tvijam । hotāraṁ ratnadhātamam ॥1</blockquote><blockquote>अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥२</blockquote><blockquote>agniḥ pūrvebhirr̥ṣibhirīḍyo nūtanairuta । sa devām̐ eha vakṣati ॥2</blockquote><blockquote>अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३</blockquote><blockquote>agninā rayimaśnavat poṣameva divedive । yaśasaṁ vīravattamam ॥3</blockquote><blockquote>अग्ने यं यज्ञमध्वरं विश्वत: परिभूरसि । स इद् देवेषु गच्छति ॥४</blockquote><blockquote>agne yaṁ yajñamadhvaraṁ viśvata: paribhūrasi । sa id deveṣu gacchati ॥4</blockquote><blockquote>अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरा गमत् ॥५</blockquote><blockquote>agnirhotā kavikratuḥ satyaścitraśravastamaḥ । devo devebhirā gamat ॥5</blockquote><blockquote>यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत् तत् सत्यमङ्गिरः ॥६</blockquote><blockquote>yadaṅga dāśuṣe tvamagne bhadraṁ kariṣyasi । tavet tat satyamaṅgiraḥ ॥6 </blockquote><blockquote>उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥७</blockquote><blockquote>upa tvāgne divedive doṣāvastardhiyā vayam । namo bharanta emasi ॥7</blockquote><blockquote>राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥८</blockquote><blockquote>rājantamadhvarāṇāṁ gopāmr̥tasya dīdivim । vardhamānaṁ sve dame ॥8</blockquote><blockquote>स न: पितेव सूनवे ऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥९ </blockquote><blockquote>sa na: piteva sūnave 'gne sūpāyano bhava । sacasvā naḥ svastaye ॥9 </blockquote>Summary : Agni, the chosen one as the minister of yajnas (sacrifice), is worthy to be praised for he brings along other deities with him (He is the bearer of sacrificial offerings from the Yajamani or the Performer of the Yajna). Agni bestows his worshiper with boundless riches and wealth. Indeed greatly revered is Agni, the dispeller of darkness.
 
== References ==
 
== References ==
# (Link : http://ignca.nic.in/eBooks/KANVASATAPATHABRAHMAAAM_Vol_III.pdf
 

Navigation menu