Sociological Reflections in Yajurveda (यजुर्वेदे समाजप्रतिबिम्बम्)

From Dharmawiki
Jump to navigation Jump to search

Agriculture

Shukla Yajurveda, Adhyaya 12.

12.67

सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।

धीरा देवेषु सुम्नया ॥

12.68

युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।

गिरा च श्रुष्टिः सभरा असन् नो नेदीयऽ इत् सृण्यः पक्वम् एयात् ॥

12.69

शुनꣳ सु फाला वि कृषन्तु भूमिꣳ शुनं कीनाशा ऽ अभि यन्तु वाहैः ।

शुनासीरा हविषा तोशमाना सुपिप्पला ऽ ओषधीः कर्तनास्मे ॥

12.70

घृतेन सीता मधुना सम् अज्यतां विश्वैर् देवैर् अनुमता मरुद्भिः ।

ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाभ्या ववृत्स्व ॥

12.71

लाङ्गलं पवीरवत् सुशेवꣳ सोमपित्सरु ।

तद् उद् वपति गाम् अविं प्रफर्व्यं च पीवरीं प्रस्थावद् रथवाहनम् ॥

Yajurveda taittiriya samhita mentions 3 types of land viz.

  1. Urvara (shukla 16.33; Taittiriya 4.5.6) - fertile land
  2. Irina (shukla 16.43; Taittiriya 4.5.9) - barren land
  3. Shashpya (shukla 16.42; Taittiriya 4.5.8) - grass land

Yajurveda taittiriya samhita also mentions different types of mud/clay viz.

  1. Mrd/Mrttika - मृत्तिका च मे (18.13)
  2. Rajasa bhumi - रजस्याय च (16.45)
  3. Ashma - अश्मा च मे (18.13)
  4. Kimshila - किꣳशिलाय च (16.43)
  5. Irinya - इरिण्याय च (16.43)
  6. Urvara - उर्वर्याय च (16.33)
  7. Sikata - सिकत्याय च (16.43)

Yajurveda mentions two types of Agriculture - वर्ष्याय चावर्ष्याय च ॥ 16.38

  1. Varshya - dependent on rain
  2. Avarshya - not dependant on rain; dependent on irrigation from wells, ponds, canals, etc.

Another classification of Agriculture in the Yajurveda is कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे 18.14

  1. Krshta Pachya - Grains obtained through ploughing.
  2. Akrshta Pachya - Wild grains, flowers and fruits obtained without ploughing.

Taittiriya Samhita also mentions the seasonal timeline for agricultural activities of specific crops. The timing of sowing described seem similar to the present times.[1]

2 यवं ग्रीष्मायौषधीर् वर्षाभ्यो व्रीहीञ् छरदे माषतिलौ हेमन्तशिशिराभ्याम् । तेनेन्द्रम् प्रजापतिर् अयाजयत् ततो वा इन्द्र इन्द्रो ऽभवत् तस्माद् आहुः । आनुजावरस्य यज्ञ इति स ह्य् एतेनाग्रे ऽयजत । एष ह वै कुणपम् अत्ति यः सत्त्रे प्रतिगृह्णाति पुरुषकुणपम् अश्वकुणपम् । गौर् वा अन्नम् । येन पात्रेणान्नम् बिभ्रति यत् तन् न निर्णेनिजति ततो ऽधि (Taittiriya 7.2.10.2)[1]

Meaning: The grains that were cooked in summer were sown in rains and harvested in sharad.[1]

Til and pulses were sown in rains and harvested in winter.[1]

The Taittiriya Samhita also mentions harvesting two crops in a year.[1]

3 जनयस् ताभिर् एवैनाम् पचति षड्भिः पचति षड् वा ऋतवः । ऋतुभिर् एवैनाम् पचति द्विः पचन्त्व् इत्य् आह तस्माद् द्विः संवत्सरस्य सस्यम् पच्यते वारुण्य् उखाभीद्धा मैत्रियोपैति शान्त्यै देवस् त्वा सवितोद् वपत्व् इत्य् आह सवितृप्रसूत एवैनाम् ब्रह्मणा देवताभिर् उद् वपति । अपद्यमाना पृथिव्य् आशा दिश आ पृण ॥ (Taittiriya 5.1.7.3)

The Yajurveda mentions 12 kinds of grains viz.

  1. Vrihi
  2. Yava
  3. Masha
  4. Tila
  5. Mudk
  6. Khalva
  7. Priyangu
  8. Anu
  9. Shyamaka
  10. Nivara
  11. Godhuma
  12. Masura

Shukla Yajurveda 18.12

व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे प्रियङ्गवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे यज्ञेन कल्पन्ताम् ॥

Taittiriya Samhita 4.7.4.2

2 मे प्रभु च मे बहु च मे भूयश् च मे पूर्णं च मे पूर्णतरं च मे ऽक्षितिश् च मे कूयवाश् च मे ऽन्नं च मे ऽक्षुच् च मे व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे गोधूमाश् च मे मसुराश् च मे प्रियंगवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे ॥

The Vajasaneyi Samhita mentions Rice, Moong, Urad, Til and Masoor (18.12; 21.29)

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Chapter 2.

The Taittiriya Samhita differentiates between the white and black grains. It mentiones three types of grains. Namely,

  1. कृष्णः
  2. आशुः
  3. महाव्रीहिः

अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाꣳ सोमाय वनस्पतये श्यामाकं चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाꣳ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् । सविता त्वा प्रसवानाꣳ सुवताम् अग्निर् गृहपतीनाꣳ सोमो वनस्पतीनाꣳ रुद्रः पशूनाम् 1.8.10.1

Animal Husbandry

The term 'hastipa' features in the Vajasaneyi Samhita which is regarded as a reference to a mahout.

30.11

अर्मेभ्यो हस्तिपं जवायाश्वपं पुष्ट्यै गोपालं वीर्यायाविपालं तेजसे ऽजपालम्...

The Vajasaneyi Samhita mentions Ram as an animal giving wool.

13.50

इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदांचतुष्पदाम् ।

त्वष्टुः प्रजानां प्रथमं जनित्रम् अग्ने मा हिꣳसीः परमे व्योमन् ।

उष्ट्रम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।

उष्ट्रं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.51

अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो ऽ अपश्यज् जनितारम् अग्रे ।

तेन देवा देवताम् अग्रम् आयꣳस् तेन रोहम् आयन्न् उप मेध्यासः ।

शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।

शरभं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

The Yajurveda clearly prohibits cruelty to animals. It says,

36.22

यतो-यतः समीहसे ततो नो ऽ अभयं कुरु ।

शं नः कुरु प्रजाभ्यो ऽभयं नः पशुभ्यः ॥

It elaborates saying Cows, Ox, two-feet animals, animals with one 'saph', four-legged animals, camels and sheep should not be killed.

13.47

इमं मा हिꣳसीर् द्विपादं पशुꣳ सहस्राक्षो मेधाय चीयमानः ।

मयुं पशुं मेधम् अग्ने जुषस्व तेन चिन्वानस् तन्वो नि षीद ।

मयुं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.48

इमं मा हिꣳसीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।

गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।

गौरं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.49

इमꣳ साहस्रꣳ शतधारम् उत्सं व्यच्यमानꣳ सरिरस्य मध्ये ।

घृतं दुहानाम् अदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन् ।

गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।

गवयं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

13.50

इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदांचतुष्पदाम् ।

त्वष्टुः प्रजानां प्रथमं जनित्रम् अग्ने मा हिꣳसीः परमे व्योमन् ।

उष्ट्रम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।

उष्ट्रं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

It also mentions killing of a horse as a punishable offense

यो ऽ अर्वन्तं जिघाꣳसति तम् अभ्य् अमीति वरुणः परो मर्तः परः श्वा ॥ 22.5

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Chapter 3.

Textile

The Yajurveda mentions ladies who do

  1. embroidery - पेशस्कारीꣳ (30.9)
  2. dyeing - रजयित्रीम् (30.12)
  3. basket maker - बिदलकारीं (30.8)

There is also mention of loom (वेम) and weaver's shuttle (तसरं) Shukla 19.83 and Kathaka 38.3

It also mentions woolen thread.

ऊर्णासूत्रेण कवयो वयन्ति । 19.80

It is seen that dyeing and embroidery of cloths was largely done by women.

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Chapter 4.

Metallurgy

In the Yajurveda, we find the term श्यामेनायसा for iron and र्लोहितेनायसेति for copper (Maitrayani 4.2.9); it also mentions a goldsmith ie. हिरण्यकारं (30.17)

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Chapter 4.

Vajasaneya Samhita mentions hiranya-gold, ayasa, shyama-iron, loha-copper, sisa-lead, trapu-tin.

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Conclusion.

Wooden works

The Yajurveda also mentions carpentar ie. तक्षाणं (12.10) and a chariot-maker ie. रथकारेभ्यश्च वो नमो नमः (17.13). The Maitrayani Samhita enlists both these class of men under 'ratnins'. It is said that during coronation ceremony Raja himself used to visit them.

वैष्णवस्त्रिकपालस्तक्षरथकारयोर्गृहे... Maitrayani 2.6.5

The Maitrayani Samhita enlists different types of peyas like मासरं (3.11.2.9) and the maker of Sura is referred to as सुराकारं in the Vajasaneyi Samhita (30.11)

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Chapter 4.

Trade and Commerce

There is mention of Vanijya, in the sense of son of a trader (businessman) in the Yajurveda.

30.17

बीभत्सायै पौल्कसं वर्णाय हिरण्यकारं तुलायै वाणिजं पश्चादोषाय ग्लाविनं विश्वेभ्यो भूतेभ्यः सिध्मलं भूत्यै जागरणम् अभूत्यै स्वपनम् आर्त्यै जनवादिनं व्यृद्ध्या ऽ अपगल्भꣳ सꣳशराय प्रच्छिदम् ॥

There is reference to traders praying to Indra and Agni for protection from wild animals and robbers during their travel.

4.29

प्रति पन्थाम् अपद्महि स्वस्तिगाम् अनेहसम् ।

येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Chapter 5.

Barter system

The Yajurveda mentions exchange of things of equal price.

3.50

देहि मे ददामि ते नि मे धेहि नि ते दधे ।

निहारं च हरासि मे निहारं निहराणि ते स्वाहा ॥

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Chapter 6.

Transport

There is reference of traversing long distances by chariots.

Kathaka Samhita (37.14)

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Chapter 5.

Land Ownership

Individual land ownership

The Taittiriya Samhita mentions that in case of a land dispute with a neighbour, offering is to be given to Indra and Agni. It also mentions the joint ownership of wealth between the father and the son.

2.6.1 अनुवाक 1 प्रयाजविधिः

1 समिधो यजति वसन्तम् एवर्तूनाम् अव रुन्द्धे तनूनपातं यजति ग्रीष्मम् एवाव रुन्द्धे । इडो यजति वर्षा एवाव रुन्द्धे बर्हिर् यजति शरदम् एवाव रुन्द्धे स्वाहाकारं यजति हेमन्तम् एवाव रुन्द्धे तस्मात् स्वाहाकृता हेमन् पशवो ऽव सीदन्ति समिधो यजत्य् उषस एव देवतानाम् अव रुन्द्धे तनूनपातं यजति यज्ञम् एवाव रुन्द्धे

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Chapter 6.

Concept of Rna

It is said that the term Rna first occured in the Rgveda. And the concepts of Deva Rna and Pitr Rna took birth. In the Yajurveda, we find that the concept of Rshi Rna gets added and the number of Rnas become three.

5 उत्तमो हि प्राणो यदीतरं यदीतरम् उभयम् एवाजामि जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी तद् अवदानैर् एवाव दयते तद् अवदानानाम् अवदानत्वम् । देवासुराः संयत्ता आसन् ते देवा अग्निम् अब्रुवन् त्वया वीरेणासुरान् अभि भवामेति । (Taittiriya Samhita 6.3.10.5)

Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, Chapter 6.

References

  1. 1.0 1.1 1.2 1.3 1.4 Baldev Upadhyay (1955), Vaidik Sahitya, Kashi