Adiparva Adhyaya 5 (आदिपर्वणि अध्यायः ५)

From Dharmawiki
Jump to navigation Jump to search


शौनक उवाच
पुराणमखिलं तात पिता तेऽधीतवान्पुरा।
कच्चित्त्वमपि तत्सर्वमभीषे लौमहर्षणे॥ 1-5-1
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्।
कथ्यन्ते ये पुरास्माभिः श्रुतपूर्वाः पितुस्तव॥ 1-5-2
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्।
कथयस्व कथामेतां कल्याः स्म श्रवणे तव॥ 1-5-3
सौतिरुवाच
यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः।
वैशम्पायनविप्राग्र्यैस्तैश्चापि कथितं यथा॥ 1-5-4
यदधीतं च पित्रा मे सम्यक्चैव ततो मया।
तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः॥ 1-5-5
पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन।
इमं वंशमहं पूर्वं भार्गवं ते महामुने॥ 1-5-6
निगदामि यथा युक्तं पुराणाश्रयसंयुतम्।
भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयम्भुवा॥ 1-5-7
वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्।
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः॥ 1-5-8
च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः।
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत॥ 1-5-9
रुरोरपि सुतो जज्ञे शुनको वेदपारगः।1-5-10
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः॥ 1-5-10
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः।
धार्मिकः सत्यवादी च नियतो नियताशनः॥ 1-5-11
शौनक उवाच
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः।
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः॥ 1-5-12
सौतिरुवाच
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता।
तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः॥ 1-5-13
तस्मिन्गर्भेऽथ सम्भूते पुलोमायां भृगूद्वहः।
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः॥ 1-5-14
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे।
आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह॥ 1-5-15
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्।
हृच्छयेन समाविष्टो विचेताः समपद्यत॥ 1-5-16
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना।
न्यमन्त्रयत वन्येन फलमूलादिना तदा॥ 1-5-17
तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम्।
दृष्ट्वा हृष्टमभूद्राजन्जिहीर्षुस्तामनिन्दिताम्॥ 1-5-18
जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम्।
सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता॥ 1-5-19
तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा।
तस्य तत्किल्बिषं नित्यं हृद्यवर्तति भार्गव॥ 1-5-20
इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा।
अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम्॥ 1-5-21
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा।
शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै॥ 1-5-22
मुखं त्वमसि देवानां वद पावक पृच्छते।
मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी॥ 1-5-23
पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारिणे।
सेयं यदि वरारोहा भृगोर्भार्या रहोगता॥ 1-5-24
तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्।
स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति॥ 1-5-25
मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम्।
सौतिरुवाच
एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्॥ 1-5-26
शङ्कमानं भृगोर्भार्यां पुनः पुनरपृच्छत।
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा॥ 1-5-27
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः।
मत्पूर्वापहृता भार्या भृगुणानृतकारिणा॥ 1-5-28
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि।
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम्॥ 1-5-29
जातवेदः पश्यतस्ते वद सत्यां गिरं मम।
सौतिरुवाच
तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत्॥ 1-5-30
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः।
अग्निरुवाच
त्वया वृता पुलोमेयं पूर्वं दानवनन्दन॥ 1-5-31 
किन्त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया।
पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी॥ 1-5-32
प्रदत्ता न तु वै [ददाति न पिता] तुभ्यं वरलोभान्महायशाः।
अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्॥ 1-5-33
भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव।
सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे।
नानृतं हि सदा लोके पूज्यते दानवोत्तम॥ 1-5-34
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि पुलोमाग्निसंवादे पञ्चमोऽध्यायः॥ 5 ॥
Bhriguvansh description descendant
Chyavan story Puloma raksasa
ashram agnidev talks birth
भृगुवंश  वर्णन  जन्म  वर्णन   
 वंशधर   महर्षि   च्यवन  कहाऩी
पुलोमा दानव आगमन अग्निदेव
बातचीत