Adiparva Adhyaya 53 (आदिपर्वणि अध्यायः ५३)

From Dharmawiki
Jump to navigation Jump to search

शौनक उवाच

सपसत्रे तथा[दा] राज्ञः पाण्डवेयस्य धीमतः।

जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः॥ 1-53-1

के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे।

विषादजननेऽत्यर्थं पन्नगानां महाभये॥ 1-53-2

सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति।

सर्पसत्रविधानज्ञा विज्ञेयाः के च सूतज॥ 1-53-3

सौतिरुवाच

हन्त ते कथयिष्यामि नामानीह मनीषिणाम्।

ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा॥ 1-53-4

तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः।

च्यवनस्यान्वये ख्यातो विप्रो[जातो] वेदविदां वरः॥ 1-53-5

उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सोऽथ जैमिनिः।

ब्रह्माभवच्छार्ङ्गरवोऽथाध्वर्युश्चापि पिङ्गलः॥ 1-53-6

सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्।

उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः॥ 1-53-7

असितो देवलश्चैव नारदः पर्वतस्तथा।

आत्रेयः कुण्डजठरौ द्विजः कालघटस्तथा॥ 1-53-8

वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान्।

कोहलो देवशर्मा च मौद्गल्यः समसौरभः॥ 1-53-9

एते चान्ये च बहवो ब्राह्मणा वेदपारगाः।

सदस्याश्चाभवंस्तत्र सत्रे पारीक्षितस्य ह॥ 1-53-10

जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ।

अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः॥ 1-53-11

वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः।

ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा॥ 1-53-12

पततां चैव नागानां धिष्ठितानां तथाम्बरे।

अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्॥ 1-53-13

तक्षकस्तु स नागेन्द्रः पुरन्दरनिवेशनम्।

गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्॥ 1-53-14

ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः।

अगच्छच्छरणं भीत आगस्कृत्वा[आगः कृत्वा] पुरन्दरम्॥ 1-53-15

तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक।

भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन॥ 1-53-16

प्रसादितो मया पूर्वं तवार्थाय पितामहः।

तस्मात्तव भयं नास्ति व्येतु ते मानसोज्वरः॥ 1-53-17

सौतिरुवाच

एवमाश्वासितस्तेन ततः स भुजगोत्तमः।

उवास भवने तस्मिञ्छक्रस्य मुदितः सुखी॥ 1-53-18

अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः।

अल्पशेषपरीवारो वासुकिः पर्यतप्यत॥ 1-53-19

कश्मलं चाविशद्घोरं वासुकिं पन्नगोत्तमम्।

स घूर्णमानहृदयो भगिनीमिदमव्रवीत्॥ 1-53-20

दह्यन्त्यङ्गानि मे भद्रे न दिशः प्रतिभान्ति च।

सीदामीव च सम्मोहात्घूर्णतीव च मे मनः॥ 1-53-21

दृष्टिर्भ्राम्यति मेऽतीवि हृदयं दीर्यतीव च।

पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ॥ 1-53-22

पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया।

व्यक्तं मयापि गन्तव्यं प्रेतराजनिवेशनम्॥ 1-53-23

अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः।

जरत्कारौ मया दत्ता त्रायस्वास्मान्सबान्धवान्॥ 1-53-24

आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे।

प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः॥ 1-53-25

तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसम्मतम्।

ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्॥ 1-53-26

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे वासुकिवाक्ये त्रिपञ्चाशत्तमोऽध्यायः॥ 53 ॥