Adiparva Adhyaya 49 (आदिपर्वणि अध्यायः ४९)

From Dharmawiki
Jump to navigation Jump to search

शौनक उवाच

यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः।

पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद॥ 1-49-1

सौतिरुवाच

शृणु ब्रह्मन्यथापृच्छन्मन्त्रिणो नृपतिस्तदा।

यथा चाख्यातवन्तस्ते निधनं तत्परीक्षितः॥ 1-49-2

जनमेजय उवाच

जानन्ति स्म भवन्तस्तद्यथा वृत्तं पितुर्मम।

आसीद्यथा स निधनं गतः काले महायशाः॥ 1-49-3

श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः।

कल्याणां प्रतिपत्स्या[मि]म विपरीतं न जातुचित्॥ 1-49-4

सौतिरुवाच

मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना।

सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम्॥ 1-49-5

मन्त्रिण ऊचुः।

शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः।

चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः॥ 1-49-6

धर्मात्मा च महात्मा च प्रजापालः पिता तव।

आसीदिह यथावृत्तः स महात्मा शृणुष्व तत्॥ 1-49-7

चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत।

धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव॥ 1-49-8

ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः।

द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कञ्चन॥ 1-49-9

समः सर्वेषु भूतेषु प्रजापतिरिवाभवत्।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु॥ 1-49-10

स्थिताः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः।

विधवानाथविकलान्कृपणांश्च बभार सः॥ 1-49-11

सुदर्शः सर्वभूतानामासीत्सोम इवापरः।

तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः॥ 1-49-12

धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः।

गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय॥ 1-49-13

लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः।

परिक्षीणेषु कुरुषु सोत्तरायामजीजनत्॥ 1-49-14

परीक्षिदभवत्तेन सौभद्रस्यात्मजो बली।

राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः॥ 1-49-15

जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता।

षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः॥ 1-49-16

प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत्।

ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन्॥ 1-49-17

ततस्त्वं पुरुषश्रे[ष्ठ]ष्ठं धर्मेण प्रतिपेदिवान्।

इदं वर्षसहस्राणि राज्यं कुरुकुलागतम्।

बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः॥ 1-49-18

जनमेजय उवाच

नास्मिन्कुले जातु बभूव राजा यो न प्रजानां प्रियकृत्प्रियश्च।

विशेषतः प्रेक्ष्य पितामहानां वृत्तं महाद्वृत्तपरायणानाम्॥ 1-49-19

कथं निधनमापन्नः पिता मम तथाविधः।

आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः॥ 1-49-20

सौतिरुवाच

एवं संञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम्।

ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः॥ 1-49-21

मन्त्रिण ऊचुः

स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः।

बभूव मृगयाशीलस्तव राजन्पिता सदा॥ 1-49-22

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि।

अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः॥ 1-49-23

स कदाचिद्वनगतो मृगं विव्याध पत्रिणाः।

विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने॥ 1-49-24

पदातिर्बद्धनिस्त्रिंशस्त[ता]थायुधकलापवान्।

न चाससाद गहने मृगं नष्टं पिता तव॥ 1-49-25

परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः।

क्षुधितः स महारण्ये ददर्श मुनिसत्तमम्॥ 1-49-26

स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम्।

न च किञ्चिदुवाचैनं पृष्टोऽपि स मुनिस्तदा॥ 1-49-27

ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम्।

मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः॥ 1-49-28

न बुबोध च तं राजा मौनव्रतधरं मुनिम्।

स तं क्रोधसमाविष्टो धर्षयामास ते पिता॥ 1-49-29

मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्।

तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम॥ 1-49-30

न चोवाच स मेधावी तमथो साध्वसाधु वा।

तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन्॥ 1-49-31

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि पारीक्षितीये एकोनपञ्चाशत्तमोऽध्यायः॥ 49 ॥