Adiparva Adhyaya 48 (आदिपर्वणि अध्यायः ४८)

From Dharmawiki
Jump to navigation Jump to search

सौतिरुवाच

गतमात्रं तु भर्तारं जरत्कारुरवेदयत्।

भ्रातुः सकाशमागत्य याथातथ्यं तपोधन॥ 1-48-1

ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्।

उवाच भगिनीं दीनां तदा दीनतरः स्वयम्॥ 1-48-2

वासुकिरुवाच

जानासि भद्रे तत्[यत्] कार्यं प्रदाने कारणं च यत्।

पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि॥ 1-48-3

स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्।

एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह॥ 1-48-4

अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात्।

न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः॥ 1-48-5

का[र्यं]मं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्।

किन्तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम्॥ 1-48-6

दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः।

नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्॥ 1-48-7

आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव हि [वि]चेष्टितम्।

उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम्॥ 1-48-8

जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत।

आश्वासयन्ती सततं[संतप्तं] वासुकिं पन्नगेश्वरम्॥ 1-48-9

जरत्कारुरुवाच

पृष्टो मयापत्यहेतोः स महात्मा महातपाः।

अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः॥ 1-48-10

स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः।

उक्तपूर्वं कुतो राजन्साम्परायेन [स] वक्ष्यति॥ 1-48-11

न संतापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे।

उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः॥ 1-48-12

इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः।

तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्॥ 1-48-13

सौतिरुवाच

एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा।

एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत॥ 1-48-14

सान्त्वमानार्थदानैश्च पूजया चानुरूपया।

सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः॥ 1-48-15

ततः प्रववृधे गर्भो महातेजा महाप्रभः।

यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि॥ 1-48-16

अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा।

कुमारं देवगर्भाभं पितृमातृभयापहम्॥ 1-48-17

ववृधे स तु तत्रैव नागराजनिवेशने।

वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनान्मुनेः॥ 1-48-18

चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः।

नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत॥ 1-48-19

अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्।

वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्॥ 1-48-20

स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान्।

गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः॥ 1-48-21

भगवानिव देवेशः शूलपाणिर्हिरण्मयः।

विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत्॥ 1-48-22

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि आस्तीकोत्पत्तौ अष्टचत्वारिंशोऽध्यायः॥ 48 ॥