Adiparva Adhyaya 45 (आदिपर्वणि अध्यायः ४५)

From Dharmawiki
Jump to navigation Jump to search

सूत उवाच [सौतिरुवाच]

एतस्मिन्नेव काले तु जरत्कारुर्महातपाः।

चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः॥ 1-45-1

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।

तीर्थेष्वाप्लवनं कृत्वा पुण्येषु विचचार ह॥ 1-45-2

वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः।

स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्॥ 1-45-3

एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्।

तं तन्तुं [च श]दशनैराखुमाददानं बिलेशयम्॥ 1-45-4

निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः।

उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत॥ 1-45-5

के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः।

दुर्बलं खादितैर्मूलैराखुना बिलवासिना॥ 1-45-6

वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्।

तदप्ययं शनैराखुरादत्ते दशनैः शितैः॥ 1-45-7

छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव।

ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः॥ 1-45-8

तस्य मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्।

कृच्छ्रमापदमापन्नान्प्रियं किं करवाणि वः॥ 1-45-9

तपसोऽस्य चतुर्थेन तृतीयेनाथवा पुनः।

अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम्॥ 1-45-10

अथवापि समग्रेण तरन्तु तपसा मम।

भवन्तः सर्व एवेह काममेवं विधीयताम्॥ 1-45-11

पितर ऊचुः

वृद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छसि।

न तु विप्राग्र्य तपसा शक्यते तद्व्यपोहितुम्॥ 1-45-12

अस्ति नस्तात तपसः फलं प्रवदतां वर।

संतानप्रक्षयाद्ब्रह्मन्पताम निरयेऽशुचौ॥ 1-45-13

संतानं हि परो धर्म एवमाह पितामहः।

लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै॥ 1-45-14

येन त्वा नाभिजानीमो लोके विख्यातपौरुषम्।

वृद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान्॥ 1-45-15

शोचते चैव कारुण्याच्छृणु ये वै वयं द्विज।

यायावरा नाम वयमृषयः संशितव्रताः॥ 1-45-16

लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयान्मुने।

प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै॥ 1-45-17

अस्तित्वेकोऽद्यनस्तन्तुः सोऽपि नास्ति यथा तथा।

मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः॥ 1-45-18

जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः।

नियतात्मा महात्मा च सुव्रतः सुमहातपाः॥ 1-45-19

तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्।

न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन॥ 1-45-20

तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत्।

स वक्तव्यस्त्वया दृ[ष्टो]ष्ट्वा ह्यस्माकं नाथवत्तया॥ 1-45-21

पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः।

साधु दारान्कुरुष्वेति प्रजामुत्पादयेति च॥ 1-45-22

कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन।

यस्त्वं पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान्॥ 1-45-23

एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः।

यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः॥ 1-45-24

एते नस्तन्तवस्तात कालेन परिभक्षिताः।

यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्॥ 1-45-25

यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः।

यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः॥ 1-45-26

स तं तपोरतं मन्दं शनैः क्षपयते तुदन्।

जरत्कारुं तपो[ल]लुब्धं मन्दात्मानमचेतसम्॥ 1-45-27

न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम।

छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः॥ 1-45-28

अधःप्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा।

अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः॥ 1-45-29

छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः।

तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत्॥ 1-45-30

तत्सर्वमपरं तात न संतत्या समं मतम्।

स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन॥ 1-45-31

यथा दृष्टमिदं चात्र त्वयाख्येयमशेषतः।

यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा॥ 1-45-32

तथा ब्रह्मं स्त्वया वाच्यः सोऽस्माकं नाथवत्तया।

बान्धवानां [हितस्येह] हि तस्येह यथा चात्मकुलं तथा॥ 1-45-33

कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम।

श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति॥ 1-45-34

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुपितृदर्शने पञ्चचत्वारिंशोऽध्यायः॥ 45 ॥