Adiparva Adhyaya 42 (आदिपर्वणि अध्यायः ४२)

From Dharmawiki
Jump to navigation Jump to search

शृङ्ग्युवाच

यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्।

प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत्॥ 1-42-1

नैवान्यथेदं भविता पितरेष ब्रवीमि ते।

नाहं मृषा ब्रवीम्ये[वं]व स्वैरेष्वपि कुतः शपन्॥ 1-42-2

शमीक उवाच

जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा।

नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति॥ 1-42-3

पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु।

यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः॥ 1-42-4

किं पुनर्बाल एव त्वं तपसा भावितः सदा।

वर्धते च प्रभवतां कोपोऽतीव महात्मनाम्॥ 1-42-5

सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर।

पुत्रत्वं बालतां चैव त[वावेक्ष्य च]दावैक्ष्यैव साहसम्॥ 1-42-6

स त्वं शमपरो भूत्वा वन्यमाहारमाचरन्।

चर क्रोधमिमं हृ[ह]त्वा नैवं धर्मं प्रहास्यसि॥ 1-42-7

क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्।

ततो धर्मविहीनानां गतिरिष्टा न विद्यते॥ 1-42-8

शम एव यतीनां हि क्षमिणां सिद्धिकारकः।

क्षमावतामयं लोकः परश्चैव क्षमावताम्॥ 1-42-9

तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः।

क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान्॥ 1-42-10

मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै।

तत्करिष्याम्यहं तात प्रेषयिष्ये नृपाय वै॥ 1-42-11

मम पुत्रेण शप्तोऽसि बाले[न कृश]नाऽकृतबुद्धिना।

ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा॥ 1-42-12

सूत उवाच [सौतिरुवाच]

एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः।

प[रि]रीक्षिते नृपतये दयापन्नो महातपाः॥ 1-42-13

संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च।

शिष्यं गौरमुखं नाम शीलवन्तं समाहितम्॥ 1-42-14

सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्।

विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः॥ 1-42-15

पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा।

आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः।

शमीक वचनं घोरं यथोक्तं मन्त्रिसन्निधौ॥ 1-42-16

गौरमुख उवाच

शमीको नाम राजेन्द्र विषये वर्तते [वर्तते विषये] तव।

ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः।

तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः॥ 1-42-17

अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च।

क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य च न [न च]क्षमे॥ 1-42-18

तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै।

तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति॥ 1-42-19

तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत्।

तदन्यथा न शक्यं च कर्तुं केनचिदप्युत॥ 1-42-20

न हि शक्नोति तं यन्तुं पुत्रं कोपसमन्वितम्।

ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना॥ 1-42-21

सूत उवाच [सौतिरुवाच]

इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः।

पर्यतप्यत तत्पापं कृत्वा राजा महातपाः॥ 1-42-22

तं च मौनव्रतं श्रुत्वा वने मुनिवरं तदा।

भूय एवाभवद्राजा शोकसंतप्तमानसः॥ 1-42-23

अनुक्रोशात्मतां तस्य शमीकस्यावधार्य च।

पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः॥ 1-42-24

न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत।

अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत्॥ 1-42-25

ततस्तं प्रेषयामास राजा गौरमुखं तदा।

भूयः प्रसादं भगवान्करोत्विह ममेति वै॥ 1-42-26

श्रुत्वा तद्वचनं राज्ञो मुनिर्गौरमुखस्तदा।

तमनुज्ञाप्य वेगेन प्रजगाश्रमं गुरोः।

तस्मिंश्च गतमात्रेऽथ राजा गौरमुखे तदा।

मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः॥ 1-42-27

सम्मन्त्र्य मन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित्।

प्रासादं कारयामास एकस्तम्भं सुरक्षितम्॥ 1-42-28

रक्षां च विदधे तत्र भिषजश्चौषधानि च।

ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत्॥ 1-42-29

राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः।

मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः॥ 1-42-30

न चैनं कश्चिदारूढं लभते राजसत्तमम्।

वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते॥ 1-42-31

प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः।

काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्॥ 1-42-32

श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम्।

तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम्॥ 1-42-33

तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्।

तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन्॥ 1-42-34

तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि।

गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः॥ 1-42-35

तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम्।

क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥ 1-42-36

काश्यप उवाच

नृपं कुरुकुलोत्पन्नं प[रि]रीक्षितमरिन्दमम्।

तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति॥ 1-42-37

तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा।

पाण्डवानां कुलकरं राजानममितौजसम्।

गच्छामि त्वरितं सौम्य सद्यः कर्तुमपज्वरम्॥ 1-42-38

तक्षक उवाच

अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम्।

निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्॥ 1-42-39

काश्यप उवाच

अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम्।

करिष्यामीति मे बुद्धिर्विद्याबलसमन्वितः॥ 1-42-40

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि काश्यपागमने द्विचत्वारिंशोऽध्यायः॥ 42 ॥