Adiparva Adhyaya 40 (आदिपर्वणि अध्यायः ४०)

From Dharmawiki
Jump to navigation Jump to search

शौनक उवाच

जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन।

इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः॥ 1-40-1

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि।

जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि॥ 1-40-2

सौतिरुवाच

जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्।

शरीरं कारु तस्यासीत्तत्स धीमाञ्छनैः शनैः॥ 1-40-3

क्षपयामास तीव्रेण तपसेत्यत उच्यते।

जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा॥ 1-40-4

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा।

उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्॥ 1-40-5

शौनक उवाच

उक्तं नाम यथापूर्वं सर्वं तच्छ्रुतवानहम्।

यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम्॥ 1-40-6

तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः।

सौतिरुवाच

संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः॥ 1-40-7

स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति।

अथ कालस्य महतः स मुनिः संशितव्रतः।

तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत॥ 1-40-8

स तूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयः कृतात्मा।

चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाध्यकाङ्क्षत॥ 1-40-9

ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु।

परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः॥ 1-40-10

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि।

तथा विख्यातवाँल्लोके परीक्षिदभिमन्युजः।

बभूव मृगयाशीलः पुरास्य प्रपितामहः॥ 1-40-11

मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा।

अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः॥ 1-40-12

स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा।

पृष्ठतो धनुरादाय ससार गहने वने॥ 1-40-13

यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि।

अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः॥ 1-40-14

न हि तेन मृगो विद्धो जीवन्गच्छति वै वने।

पूर्वरूपं तु तत्तूर्णं सोऽगात्स्वर्गगतिं प्रति॥ 1-40-15

परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः।

दूरं चापहृतस्तेन मृगेण स महीपतिः॥ 1-40-16

परिश्रान्तः पिपासार्त आससाद मुनिं वने।

गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्॥ 1-40-17

भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः।

तमभिद्रुत्य वेगेन स राजा संशितव्रतम्॥ 1-40-18

अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः।

भो भो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः॥ 1-40-19

मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि।

स मुनिस्तं तु नोवाच किञ्चिन्मौनव्रते स्थितः॥ 1-40-20

तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समा[स]सृजत्।

समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत॥ 1-40-21

न स किञ्चिदुवाचैनं शुभं वा यदि वाशुभम्।

स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्॥ 1-40-22

दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः।

न हि तं राजशार्दूलं क्षमाशीलो महामुनिः॥ 1-40-23

स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत्।

न हि तं राजशार्दूलस्तथा धर्मपरायणम्॥ 1-40-24

जानाति भरतश्रेष्ठस्तत एनमधर्षयत्।

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः॥ 1-40-25

शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः।

सीदरं [स देवं] परमासीनं सर्वभूतहिते रतम्॥ 1-40-26

ब्रह्माणमुपतस्थे वै काले काले सुसंयतः।

स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्॥ 1-40-27

सख्योक्तः क्रीडमानेन स तत्र हसता किल।

संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः॥ 1-40-28

उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत्।

ऋषिपुत्रेण न[ध]र्मार्थे कृशेन द्विजसत्तम॥ 1-40-29

कृश उवाच

तेजस्विनस्तव पिता तथैव च तपस्विनः।

शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव॥ 1-40-30

व्याहरत्स्वृषिपुत्रेषु मा स्म कॢञ्चिद्वचो वद।

अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु॥ 1-40-31

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः।

दर्पजाः पितरं द्र[ष्टा]ष्ट्वा यस्त्वं शवधरं तथा॥ 1-40-32

पित्रा च तव तत्कर्म नानुरूपमिवात्मनः।

कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः॥ 1-40-33

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि परिक्षिदुपाख्याने चत्वारिंशोऽध्यायः॥ 40 ॥