Adiparva Adhyaya 38 (आदिपर्वणि अध्यायः ३८)

From Dharmawiki
Jump to navigation Jump to search

सौतिरुवाच

सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च।

वासुकेश्च वचः श्रुत्वा एलापुत्रो [एलापत्रो]ऽब्रवीदिदम्॥ 1-38-1

न स यज्ञो न भविता न स राजा तथाविधः।

जनमेजयः पाण्डवे[यो]षु यतोऽस्माकं महद्भयम्॥ 1-38-2

दे[दै]वेनोपहतो राजन्यो भवेदिह पूरुषः।

स दैवमेवाश्रयते नान्यत्तत्र परायणम्॥ 1-38-3

तदिदं चैवमस्माकं भयं पन्नगसत्तमाः।

दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम॥ 1-38-4

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा।

मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः॥ 1-38-5

देवानां पन्नगाश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो।

पितामहमुपागम्य दुःखार्तानां महाद्युते॥ 1-38-6

देवा ऊचुः

का हि लब्ध्वा प्रियान्पुत्राञ्छपेदेवं पितामह।

ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः॥ 1-38-7

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह।

एतदिच्छाम विज्ञातुं कारणं यन्न वारिता॥ 1-38-8

ब्रह्मोवाच

बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः।

प्रजानां हितकामोऽहं न च वारितवांस्तदा॥ 1-38-9

ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः।

तेषां विनाशो भविता न तु ये धर्मचारिणः॥ 1-38-10

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्।

पन्नगानां निबोधध्वं तस्मिन्काले समागते॥ 1-38-11

यायावरकुले धीमान्भविष्यति महानृषिः।

जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः॥ 1-38-12

तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः।

आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा।

तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः॥ 1-38-13

देवा ऊचुः

स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः।

कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्॥ 1-38-14

ब्रह्मोवाच

सनामायां सनामा स कन्यायां द्विजसत्तमः।

अपत्यं वीर्यसम्पन्नं वीर्यवाञ्जनयिष्यति॥ 1-38-15

वासुकेः सर्पराजस्य जरत्कारुः स्वसा किल।

स तस्यां भविता पुत्रः शापान्नागांश्च मोक्ष्यति॥ 1-38-16

एलापुत्र[एलापत्र] उवाच

एवमस्त्विति तं देवाः पितामहमथाब्रुवन्।

उक्त्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ।

सोऽहमेवं प्रपश्यामि वासुके भगि[नीं]नी तव॥ 1-38-17

जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय।

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये।

ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया॥ 1-38-18

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि एलापत्रवाक्ये अष्टत्रिंशोऽध्यायः॥ 38 ॥