Adiparva Adhyaya 36 (आदिपर्वणि अध्यायः ३६)

From Dharmawiki
Jump to navigation Jump to search

शौनक उवाच

आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः।

शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम्॥ 1-36-1

सूत उवाच [सौतिरुवाच]

तेषां तु भगवाञ्च्छेषः कद्रूं त्यक्त्वा महायशाः।

उग्रं तपः समातस्थे वायुभक्षो यतव्रतः॥ 1-36-2

गन्धमादनमासाद्य बदर्यां च तपोरतः।

गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे॥ 1-36-3

तेषु तेषु च पुण्येषु तीर्थष्वायतनेषु च।

एकान्तशीलो नियतः सततं विजितेन्द्रियः॥ 1-36-4

तप्यमानं तपो घोरं तं ददर्श पितामहः।

संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम्॥ 1-36-5

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः।

किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु॥ 1-36-6

त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ।

ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः॥ 1-36-7

शेष उवाच

सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः।

सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्॥ 1-36-8

अभ्यसूयन्ति सततं परस्परममित्रवत्।

ततोऽहं तप आतिष्ठं नैतान्पश्येयमित्युत॥ 1-36-9

न मर्षयन्ति ससुतां सततं विनतां च ते।

अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः॥ 1-36-10

तं च द्विषन्ति सततं स चापि बलवत्तरः।

वरप्रदानात्स पितुः कश्यपस्य महात्मनः॥ 1-36-11

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्।

कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः॥ 1-36-12

तमेवंवादिनं शेषं पितामह उवाच ह।

जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्॥ 1-36-13

मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम्।

कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम॥ 1-36-14

भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि।

शापादस्मान्महाघोरादुक्तान्मात्रा महाबल।

वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्॥ 1-36-15

दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि।

दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम।

भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा॥ 1-36-16

शेष उवाच

एष एव वरो देव काङ्क्षितो मे पितामह।

धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर॥ 1-36-17

ब्रह्मोवाच

प्रीतोऽस्म्यनेन ते शेष दमेन प्रश्रयोण च [च शमेन च]।

त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्॥ 1-36-18

इमां महीं शैलवनोपपन्नां ससागरग्रामविहारपत्तनाम्।

त्वं शेष सम्यक्चलितां यथावत्संगृह्य तिष्ठस्व यथाचला स्यात्॥ 1-36-19

शेष उवाच

यथाह देवो वरदः प्रजापतिर्महीपतिर्भूतपतिर्जगत्पतिः।

तथा महीं धारयितास्मि निश्चलां प्रयच्छतां मे शिरसि प्रजापते॥ 1-36-20

ब्रह्मोवाच

अधो महीं गच्छ भुजङ्गमोत्तम स्वयं तवैषा विवरं प्रदास्यति।

इमां धरां धारयता त्वया हि मे महत्प्रियं शेष कृतं भविष्यति॥ 1-36-21

सौतिरुवाच

तथैव कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजगवराग्रजः स्थितः।

बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः॥ 1-36-22

ब्रह्मोवाच

शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः।

अनन्तभोगैः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा॥ 1-36-23

सौतिरुवाच

अधोभूमौ वसत्येवं नागोऽनन्तः प्रतापवान्।

धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः॥ 1-36-24

सुपर्णं च सहायं वै भगवानमरोत्तमः।

प्रादादनन्ताय तदा वैनतेयं पितामहः॥ 1-36-25

(अनन्ते च प्रयाते तु वासुकिः सुमहाबलः।

अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः॥)

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि शेषवृत्तकथने षट्त्रिंशोऽध्यायः॥ 36 ॥