Adiparva Adhyaya 14 (आदिपर्वणि अध्यायः १४)

From Dharmawiki
Jump to navigation Jump to search



सौतिरुवाच
ततो निवेशाय तदा स विप्रः संशितव्रतः।
महीं चचार दारार्थी न च दारानविन्दत॥ 1-14-1
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्।
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥ 1-14-2
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनी तदा।
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥ 1-14-3
सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि।
मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥ 1-14-4
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः।
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥ 1-14-5
वासुकिरुवाच
जरत्कारो जरत्कारुः स्वसेयमनुजा मम।
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्॥ 1-14-6
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम।
एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्।
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥ 1-14-7
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुकिस्वसृवरणे चतुर्दशोऽध्यायः॥ 14 ॥
Jaratkaro Wedding of Jaratkaro
जरत्कारू का विवाह वासुकिकी बहन जरत्कारो
वासुकि जरत्कारो