Adiparva Adhyaya 136 (आदिपर्वणि अध्यायः १३६)

From Dharmawiki
Jump to navigation Jump to search

वैशम्पायन उवाच

ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः।

विवेशाति[धि]रथो रङ्गं यष्टिप्राणो ह्वयन्निव॥ 1-136-1

तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः।

कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत॥ 1-136-2

ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः।

पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः॥ 1-136-3

परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः।

अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः॥ 1-136-4

तं दृष्ट्वा सूतपुत्रोऽयमिति सञ्चिन्त्य पाण्डवः।

भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव॥ 1-136-5

न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम्।

कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया॥ 1-136-6

अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम।

श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे॥ 1-136-7

एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः।

गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत॥ 1-136-8

ततो दुर्योधनः कोपादुत्पपात महाबलः।

भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः॥ 1-136-9

सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम्।

वृकोदर न युक्तं ते वचनं वक्तुमीदृशम्॥ 1-136-10

क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना।

शूराणां च नदीनां च दुर्विदाः प्रभवाः किल॥ 1-136-11

सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम्।

दधीचस्यास्थितो वज्रं कृतं दानवसूदनम्॥ 1-136-12

आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि।

श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः॥ 1-136-13

क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्ते च ते श्रुताः।

विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम्॥ 1-136-14

आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः।

गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः॥ 1-136-15

भवतां च यथा जन्म तदप्यागमितं मया।

सकुण्डलं सकवचं सर्वलक्षणलक्षितम्॥ 1-136-16

कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति।

(कथमादित्यसङ्काशं सूतोऽमुं जनयिष्यति।

एवं क्षत्रगुणैर्युक्तं शूरं समितिशोभनम्॥)

पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः॥ 1-136-17

अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना।

यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम्॥ 1-136-18

रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम्।

ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत्॥ 1-136-19

साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत्।

ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः॥ 1-136-20

दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ।

पाण्डवाश्च सहद्रोणाः सकृपाश्च विशाम्पते॥ 1-136-21

भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम्।

अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत॥ 1-136-22

कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा।

कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम्॥ 1-136-23

पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरजायत।

दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव।

भयमर्जुनसञ्जातं क्षिप्रमन्तरधीयत॥ 1-136-24

स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाभ्यवदत्सुयोधनम्।

युधिष्ठिरस्याप्यभवत्तदा मतिर्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ॥ 1-136-25

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि अस्त्रदर्शने षट्त्रिंशदधिकशततमोऽध्यायः॥ 136॥