Adiparva Adhyaya 134 (आदिपर्वणि अध्यायः १३४)

From Dharmawiki
Jump to navigation Jump to search

वैशम्पायन उवाच

कुरुराजे हि रङ्गस्थे भीमे च बलिनां वरे।

पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः॥ 1-134-1

ही वीर कुरुराजेति ही भीमेति च[भीम इति] जल्पताम्।

पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः॥ 1-134-2

ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान्।

भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत्॥ 1-134-3

द्रोण उवाच

वारयैतौ महावीर्यौ कृतयोग्यावुभावपि।

मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधननोद्भवः॥ 1-134-4

वैशम्पायन उवाच

(तत उत्थाय वेगेन अश्वत्थामा न्यवारयत्।

गुरोराज्ञा भीम इति गान्धारे गुरुशासनम्।

अलं योग्यकृतं वेगमलं साहसमित्युत॥)

ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ।

युगान्तानिलसङ्क्षुब्धौ महावेलाविवार्णवौ॥ 1-134-5

ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत्।

निवार्य वादित्रगणं महामेघनिभस्वनम्॥ 1-134-6

यो मे पुत्रात्प्रियतरः सर्वशस्त्रविशारदः।

ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति॥ 1-134-7

आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा।

बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः॥ 1-134-8

काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फाल्गुनः।

सार्कः सेन्द्रायुधतटित्[डित्] ससंध्य इव तोयदः॥ 1-134-9

ततः सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत्।

प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः॥ 1-134-10

एष कुन्तीसुतः श्रीमानेष मध्यमपाण्डवः।

एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता॥ 1-134-11

एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः।

एष शीलवतां चा[वा]पि शीलज्ञाननिधिः परः॥ 1-134-12

इत्येवं तुमुला वाचः शुशृवुः[शृण्वत्याः] प्रेक्षकेरिताः।

कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत्॥ 1-134-13

तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत्।

धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः॥ 1-134-14

क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः।

सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम्॥ 1-134-15

विदुर उवाच

एष पार्थो महाराज फाल्गुनः पाण्डुनन्दनः।

अवतीर्णः सकवचस्तत्रैष सुमहास्वनः॥ 1-134-16

धृतराष्ट्र उवाच

धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते।

पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः॥ 1-134-17

वैशम्पायन उवाच

तस्मिन्प्रमुदिते रङ्गे कथञ्चित्प्रत्युपस्थिते।

दर्शयामास बीभत्सुराचार्यायास्त्रलाघवम्॥ 1-134-18

आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः।

वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान्॥ 1-134-19

भौमेन प्राविशद्भूमिं पार्वतेनाभजद्गिरिम्[सृजद्गिरीन्]।

अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत्॥ 1-134-20

क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः।

क्षणेन रथमध्यस्थः क्षणेनावतरन्महीम्॥ 1-134-21

सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः।

सौष्ठवेनाभिसङ्क्षिप्तः सोऽविध्यद्विविधैः शरैः॥ 1-134-22

भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम्।

पञ्च बाणानसंयुक्तान्सम्मुमोचैकबाणवत्॥ 1-134-23

गव्ये विषाणकोशे[षे] च बि[च]ले रज्ज्ववलम्बिनि।

निचखान महावीर्यः सायकानेकविंशतिम्॥ 1-134-24

इत्येवमादि सुमहत्ख़ड्गे धनुषि चानघ।

गदायां शस्त्रकुशलो मण्डलान्यन्व[नि ह्य]दर्शयत्॥ 1-134-25

चक्रे तोमरपाशानां भिण्डिपालपरश्वथान्॥

अन्येषां चापि शिक्षाणां दर्शयामास लाघवम्॥

वैशम्पायनः--

इत्येवमतुला वाचश्शृण्वन्त्याः प्रेक्षकेरिताः।

कुन्त्याः प्रस्रवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत्॥

तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत्।

धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः॥

धृतराष्ट्रः--

क्षत्तः क्षुब्धार्णवसमः किमेष सुमहास्वनः।

सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम्॥

विदुरः--

एष पार्थो महाबाहुः कौन्तेयः पाण्डुनन्दनः।

अवतीर्णस्सकवचस्तत्रैष जननिस्वनः॥

धृतराष्ट्रः--

धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते।

पृथारणिसमुद्भूतैत्त्रिभिः पाण्डववह्रिभिः॥

वैशंपायनः--

तस्मिन्प्रमुदिते रङ्गे कथंचित्पर्यवस्थिते।

ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत।

मन्दीभूते समाजे च वादित्रस्य च निःस्वने॥ 1-134-26

द्वारदेशात्समुद्भूतो माहात्म्यबलसूचकः।

वज्रनिष्पेषसदृशः शुश्रुवे भुजनि[निः]स्वनः॥ 1-134-27

दीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते।

किंस्विदापूर्यते व्योम जलधाराघनैर्घनैः॥ 1-134-28

रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप।

द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा॥ 1-134-29

पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ।

पञ्चतारेण संयुक्तः सावित्रेण एव चन्द्रमाः॥ 1-134-30

अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम्।

दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत्॥ 1-134-31

स तैस्तदा भ्रातृभिरुद्यतायुधैर्गदाग्रपाणिः समवस्थितैर्वृतः।

बभौ यथा दानवसङ्क्षये पुरा पुरन्दरो देवगणैः समावृतः॥ 1-134-32

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि अस्त्रदर्शने चतुस्त्रिंशदधिकशततमोऽध्यायः॥ 134॥