Adiparva Adhyaya 127 (आदिपर्वणि अध्यायः १२७)

From Dharmawiki
Jump to navigation Jump to search



वैशम्पायन उवाच
ततः कुन्ती च राजा च भीष्मश्च सह बन्धुभिः।
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा॥ 1-127-1
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः।
रत्नौघान्विप्रमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा॥ 1-127-2
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्।
आदाय विविशुः सर्वे पुरं वारणसाह्वयम्॥ 1-127-3
सततं स्मानुशोचन्तस्तमेव भरतर्षभम्।
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्॥ 1-127-4
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्।
सम्मूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्॥ 1-127-5
अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः।
श्वः श्वः पापिष्ठदिवसाः पृथिवी गतयौवना॥ 1-127-6
बहुमायासमाकीर्णो नानादोषसमाकुलः।
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति॥ 1-127-7
कुरूणामनयाच्चापि पृथिवी न भविष्यति।
गच्छ त्वं योगमास्थाय युक्ता वस तपोवने॥ 1-127-8
मा द्राक्षीस्त्वं कुलस्यास्य घोरं सङ्क्षयमात्मनः।
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम्॥ 1-127-9
अम्बिके तव पौत्रस्य दुर्नयात्किल भारताः।
सानुबन्धा विनङ्क्ष्यति पौराश्चैवेति नः श्रुतम्॥ 1-127-10
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम्।
वनमादाय भद्रं ते गच्छामि यदि मन्यसे॥ 1-127-11
तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता।
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत॥ 1-127-12
ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम।
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा॥ 1-127-13
वैशम्पायन उवाच
अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा।
संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि॥ 1-127-14
धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम्।
बालक्रीडासु सर्वासु विशिष्टास्तेजसाभवन्॥ 1-127-15
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे।
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति॥ 1-127-16
हर्षात्प्रक्रीडमानांस्तान्गृह्य राजन्निलीयते।
शिरःसु विनिगृह्यैतान्योधयामास पाण्डवैः॥ 1-127-17
शतमेकोत्तरं तेषां कुमाराणां महौजसाम्।
एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः॥ 1-127-18
कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली।
चकर्षं क्रोशतो भूमौ घृष्टजानुशिरोंऽसकान्॥ 1-127-19
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः।
आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति॥ 1-127-20
फलानि वृक्षमारुह्य विचिन्वन्ति च ते तदा।
तदा पादप्रहारेण भीमः कम्पयते द्रुमान्॥ 1-127-21
प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः।
सफलाः प्रपतन्ति स्म द्रुतं त्रस्ताः कुमारकाः॥ 1-127-22
न ते नियुद्धे न जवे न योग्यास्तु कदाचन।
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्॥ 1-127-23
एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः।
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा॥ 1-127-24
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्।
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्॥ 1-127-25
तस्य धर्मादपेतस्य पापानि परिपश्यतः।
मोहादैश्वर्यलोभाच्च पापा मतिरजायत॥ 1-127-26
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः।
मध्यमः पाण्डुपुत्राणां निकृत्या सन्निगृह्यताम्॥ 1-127-27
प्राणवान्विक्रमी चैव शौर्येण महतान्वितः।
स्पर्धते चापि सहितानस्मानेको वृकोदरः॥ 1-127-28
तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे।
अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्॥ 1-127-29
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम्।
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा॥ 1-127-30
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः।
ततो जलविहारार्थं कारयामास भारत॥ 1-127-31
चैलकम्बलवेश्मानि विचित्राणि महान्ति च।
सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च॥ 1-127-32
तत्र सञ्जनयामास नानागाराण्यनेकशः।
उदकक्रीडनं नाम कारयामास भारत॥ 1-127-33
प्रमाणकोट्यां तं देशं स्थलं किञ्चिदुपेत्य ह।
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च॥ 1-127-34
उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि।
न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा॥ 1-127-35
ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः।
गङ्गां चैवानुयास्याम उद्यानवनशोभिताम्॥ 1-127-36
सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः।
एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः॥ 1-127-37
ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः।
निर्युयुर्नगराच्छूराः कौरवाः पाण्डवैः सह॥ 1-127-38
उद्यानवनमासाद्य विसृज्य च महाजनम्।
विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम्॥ 1-127-39
उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते।
उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम्॥ 1-127-40
गवाक्षकैस्तथा जालैर्यन्त्रैः साञ्चारिकैरपि।
सम्मार्जितं सौधकारैश्चित्रकारैश्च चित्रितम्॥ 1-127-41
दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीभिः[पद्माकरैरपि]।
जलं तच्छुशुभे छन्नं फुल्लैर्जलरुहैस्तथा॥ 1-127-42
उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः।
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह॥ 1-127-43
उपपन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः।
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्च ते॥ 1-127-44
परस्परस्य वक्त्रेभ्यो ददुर्भक्ष्यांस्ततस्ततः।
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम्॥ 1-127-45
विषं प्रक्षेपयामास भीमसेनजिघांसया।
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः॥ 1-127-46
स वाचामृतकल्पश्च भ्रातृवच्च सुहृद्यथा।
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पापकृत्॥ 1-127-47
प्रतीच्छितं स्म भीमेन तं वै दोषमजानता।
ततो दुर्योधनस्तत्र हृदयेन हसन्निव॥ 1-127-48
कृतकृत्यमिवात्मानं मन्यते पुरुषाधमः।
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत॥ 1-127-49
पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः।
क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलङ्कृताः॥ 1-127-50
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः।
विहारावसथेष्वेव वीरा वासमरोचयन्॥ 1-127-51
खिन्नस्तु बलवान्भीमोव्यायम्याभ्यधिकं तदा।
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा॥ 1-127-52
प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम्।
शीतं वातं समासाद्य श्रान्तो मदविमोहितः॥ 1-127-53
विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः।
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम्॥ 1-127-54
मृतकल्पं तदा वीरं स्थलाज्जलमपातयत्।
स निःसङ्गो जलस्यान्तमथ वै पाण्डवोऽविशत्॥ 1-127-55
आक्रामन्नागभवने तदा नागकुमारकान्।
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः॥ 1-127-56
अदश्यत भृशं भीमो महादंष्ट्रैर्विषोल्बणैः।
ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम्॥ 1-127-57
हृतं[हतं] सर्पविषेणैव स्थावरं जङ्गमेन तु।
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः॥ 1-127-58
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः।
ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम्॥ 1-127-59
पोथयामास तान्सर्वान्केचिद्भीताः प्रदुद्रुवुः।
हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः॥ 1-127-60
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम्।
अयं नरो वै नागेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः॥ 1-127-61
यथा च नो मतिर्वीर विषपीतो भविष्यति।
निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत॥ 1-127-62
ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः।
पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि॥ 1-127-63
ततो वासुकिरभ्येत्य नागैरनुगतस्तदा।
पश्यति स्म महाबाहुं भीमं भीमपराक्रमम्॥ 1-127-64
आर्यकेण च दृष्टः स पृथाया आर्यकेण च।
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम्॥ 1-127-65
सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः।
अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम्॥ 1-127-66
धनौघो रत्ननिचयो वसु चास्य प्रदीयताम्।
एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत॥ 1-127-67
यदि नागेन्द्र तुष्टोऽसि किमस्य धनसञ्चयैः।
रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः॥ 1-127-68
बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम्।
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम्॥ 1-127-69
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत।
ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः॥ 1-127-70
प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः।
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः॥ 1-127-71
एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः।
ततस्तु शयने दिव्ये नागदत्ते महाभुजः।
अशेत भीमसेनस्तु यथासुखमरिन्दमः॥ 1-127-72
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि भीमसेनरसपाने सप्तविंशत्यधिकशततमोऽध्यायः॥ 127॥
 Pandavas  Sons of Dhrtarashtra  
Bhima Bhimasen poison
Duryodhana fed poison push
push in Ganga Ganga Nagaloka
wells wells kund pools
divya divine juice
पांडव धृतराष्ट्रपुत्र दुर्योधन
भीम भीमसेन विष विष खिलाना
नागलोक कुंडों कुंड दिव्य रस
धकेलना भीमको गंगामें धकेलना गंगा