Changes

Jump to navigation Jump to search
no edit summary
Line 16: Line 16:  
ॐ श्रीपरमात्मने नमः '''अथ नवमोऽध्यायः'''
 
ॐ श्रीपरमात्मने नमः '''अथ नवमोऽध्यायः'''
   −
'''श्रीभगवानुवाच'''
+
श्रीभगवानुवाच<blockquote>इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । </blockquote><blockquote>ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥९- १॥</blockquote>śrī-bhagavān uvāca
   −
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥९- १॥
+
idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave
   −
śrī-bhagavān uvāca idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt ॥9-1॥
+
jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt ॥9-1॥
   −
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥९- २॥
+
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
   −
rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam ॥9-2॥
+
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥९- २॥
   −
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥९- ३॥
+
rāja-vidyā rāja-guhyaṁ pavitram idam uttamam
   −
aśraddadhānāḥ puruṣā dharmasyāsya paran-tapa aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani ॥9-3॥
+
pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam ॥9-2॥
   −
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥९- ४॥
+
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप
   −
mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā mat-sthāni sarva-bhūtāni na cāhaṁ teṣv avasthitaḥ ॥9-4॥
+
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥९- ३॥
   −
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥९- ५॥
+
aśraddadhānāḥ puruṣā dharmasyāsya paran-tapa
   −
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥९- ६॥
+
aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani ॥9-3॥
   −
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥९- ७॥
+
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।  
   −
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥९- ८॥
+
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥९- ४॥
   −
न च मां तानि कर्माणि निबध्नन्ति धनंजय उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९- ९॥
+
mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā 
   −
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥९- १०॥
+
mat-sthāni sarva-bhūtāni na cāhaṁ teṣv avasthitaḥ ॥9-4॥
   −
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् परं भावमजानन्तो मम भूतमहेश्वरम् ॥९- ११॥
+
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्
   −
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥९- १२॥
+
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥९- ५॥
   −
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥९- १३॥
+
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्
   −
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥९- १४॥
+
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥९- ६॥
   −
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥९- १५॥
+
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्
   −
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥९- १६॥
+
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥९- ७॥
   −
पिताहमस्य जगतो माता धाता पितामहः वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥९- १७॥
+
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।  
   −
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥९- १८॥
+
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥९- ८॥
   −
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥९- १९॥
+
मां तानि कर्माणि निबध्नन्ति धनंजय
   −
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥९- २०॥
+
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९- ९॥
   −
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥९- २१॥
+
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।  
   −
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥९- २२॥
+
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥९- १०॥
   −
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥९- २३॥
+
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्
   −
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९- २४॥
+
परं भावमजानन्तो मम भूतमहेश्वरम् ॥९- ११॥
   −
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥९- २५॥
+
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः
   −
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥९- २६॥
+
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥९- १२॥
   −
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥९- २७॥
+
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः
   −
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥९- २८॥
+
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥९- १३॥
   −
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥९- २९॥
+
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः
   −
अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥९- ३०॥
+
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥९- १४॥
   −
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति ॥९- ३१॥
+
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते
   −
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥९- ३२॥
+
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥९- १५॥
   −
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥९- ३३॥
+
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्
   −
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९- ३४॥
+
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥९- १६॥
 +
 
 +
पिताहमस्य जगतो माता धाता पितामहः ।
 +
 
 +
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥९- १७॥
 +
 
 +
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
 +
 
 +
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥९- १८॥
 +
 
 +
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
 +
 
 +
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥९- १९॥
 +
 
 +
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
 +
 
 +
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥९- २०॥
 +
 
 +
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
 +
 
 +
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥९- २१॥
 +
 
 +
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
 +
 
 +
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥९- २२॥
 +
 
 +
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
 +
 
 +
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥९- २३॥
 +
 
 +
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
 +
 
 +
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९- २४॥
 +
 
 +
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
 +
 
 +
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥९- २५॥
 +
 
 +
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
 +
 
 +
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥९- २६॥
 +
 
 +
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
 +
 
 +
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥९- २७॥
 +
 
 +
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
 +
 
 +
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥९- २८॥
 +
 
 +
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
 +
 
 +
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥९- २९॥
 +
 
 +
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
 +
 
 +
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥९- ३०॥
 +
 
 +
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
 +
 
 +
कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति ॥९- ३१॥
 +
 
 +
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
 +
 
 +
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥९- ३२॥
 +
 
 +
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
 +
 
 +
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥९- ३३॥
 +
 
 +
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
 +
 
 +
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९- ३४॥
    
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥

Navigation menu